________________ / // 12 // // 13 // पूर्वमप्राप्तधर्मापि, परमानन्दनन्दिता / . योगप्रभावतः प्राप, मरु देवा परं पदम् ब्रह्म-स्त्री-भ्रूण-गो-घात-पातकानरकातिथेः / दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् तत्कालकृतदुष्कर्म-कर्मठस्य दुरात्मनः / / गोप्ने चिलातीपुत्रस्य, योगाय स्पृहयेन्न कः तस्याजननिरेवास्तु, नृपशोर्मोघजन्मनः / अविद्धकर्णो यो योग इत्यक्षरशलाकया योगस्वरूपम्चतुर्वर्गेऽग्रणीर्मोक्षो, योगस्तस्य च कारणम् / ज्ञानश्रद्धानचारित्र-रूपं रत्नत्रयं च सः ज्ञान स्वरूपम्यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा / योऽवबोधस्तमत्राहुः, सम्यग्ज्ञानं मनीषिणः // 14 // // 15 // // 16 // आन्तरश्लोका :1- अथ जीवतत्त्वम् - [આન્તર શ્લોક ૧થી 65 શાસ્ત્રસંદેશમાલા ભાગ-૧૧ શ્રી ત્રિષષ્ઠિ દેશના સંગ્રહમાં શ્રી અનન્તજિનદેશનામધ્યે શ્લોક નં.રથી 65] स्वस्वभावजमत्यक्षं, यदस्मिन् शाश्वतं सुखम् / चतुर्वर्गाग्रणीत्वेन, तेन मोक्षः प्रकीर्तितः // 66 // ज्ञानस्वरूपम् - मतिश्रुतावधिमनःपर्यायाः केवलं तथा / अमीभिः सान्वयैर्भेदै, निं पञ्चविधं मतम् // 67 // 40