________________ शेषाब्धिकोटिकोट्यन्त:-स्थितौ सकलजन्मिनः / / यथाप्रवृत्तिकरणाद्, ग्रन्थिदेशं समिति . . // 78 // रागद्वेषपरीणामो, दुर्भेदो ग्रन्थिरुच्यते / दुरुच्छेदो दृढतरः, काष्ठादेवि सर्वदा .: // 79 // ग्रन्थिदेशं तु संप्राप्ता, रागादिप्रेरिता पुनः / / . उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि ते // 80 // तेषां मध्ये तु ये भव्यां, भाविभद्राः शरीरिणः / आविष्कृत्य परं वीर्य-मपूर्वकरणे कृते. // 81 // अतिक्रामन्ति सहसा, तं ग्रन्थिं दुरतिक्रमम् / अतिक्रान्तमहाध्वानो, घट्टभूमिमिवाध्वगाः // 82 // अथानिवृत्तिकरणादन्तरकरणे कृते / मिथ्यात्वं विरलीकुर्युर्वेदनीयं यदग्रतः // 83 // आन्तर्मुहूर्तिकं सम्यग्-दर्शनं प्राप्नुवन्ति यत् / निसर्गहेतुकमिदं, सम्यक्श्रद्धानमुच्यते / // 84 // गुरूपदेशमालम्ब्य, सर्वेषामपि देहिनाम् / . यत्तु सम्यक्श्रद्धानं तत्, स्यादधिगमजं परम् // 85 // यमप्रशमजीवातुर्बीजं ज्ञानचरित्रयोः / हेतुस्तपः श्रुतादीनां, सदर्शनमुदीरितम् // 86 // श्लाघ्यं हि चरणज्ञान-वियुक्तमपि दर्शनम् / न पुननिचारित्रे, मिथ्यात्वविषदूषिते ज्ञानचारित्रहीनोऽपि, श्रूयते श्रेणिकः किल / सम्यग्दर्शनमाहात्म्यात्तीर्थकृत्त्वं प्रपत्स्यते अधृतचरणबोधाः प्राणिनो यत्प्रभावादसमसुखनिधानं, मोक्षमासादयन्ति / // 87 // // 88 //