________________ १-अनित्यभावनायत्प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तनिशि / निरीक्ष्यते भवेऽस्मिन् ही !, पदार्थानामनित्यता शरीरं देहिनां सर्व-पुरुषार्थनिबन्धनम् / प्रचण्डपवनोद्भूत-घनाघनविनश्वरम् // 384 // कल्लोलचपला लक्ष्मी;, संगमाः स्वप्नसंनिभाः / / वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् // 385 // मi.cो.४८१ थी ५०८-त्रि.सं. શ્રીસંભવનાથજિનદેશામળે શ્લો. ર થી 20 एतच्छरीरधनयौवनबान्धवादि, तावन केवलमनित्यमिहासुभाजाम्। विश्वं सचेतनमचेतनमप्यशेष- ' मुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः // 510 // . २-अशरणभावना. इत्यनित्यं जगद्वृत्तं स्थिरचित्तः प्रतिक्षणम् / तृष्णकृष्णाहिमन्त्राय, निर्ममत्वाय चिन्तयेत् // 386 // इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् / अहो ! तदन्तकातङ्के, कः शरण्यः शरीरिणाम् ? // 387 // पितुर्मातुः स्वसुर्धातु-स्तनयानां च पश्यताम् / अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि शोचन्ति स्वजनानन्तं, नीयमानान् स्वकर्मभिः / . नेष्यमाणं तु शोचन्ति, नात्मानं मूढबुद्धयः // 389 // संसारे दुःखदावाग्नि-ज्वलज्ज्वालाकरालितें। वने मृगार्भकस्येव, शरणं नास्ति देहिनः // 390 // // 38 //