________________ दोषक्षयक्षमाणां हि, किमुपेक्षा क्षमाऽर्हताम् / जगद्दाहकरं यन्त्र, शान्तं दोषप्रदीपनम् / // 472 // अस्ततन्द्रैरतः पुंभि-निवाणपदकाङ्क्षिभिः / विधातव्यः समत्वेन, रागद्वेषद्विषज्जयः // 375 // अमन्दानन्दजनने, साम्यवारिणि मज्जताम् / जायते सहसा पुंसां, रागद्वेषमलक्षयः // 376 // प्रणिहन्ति क्षणार्धेन, साम्यमालम्ब्य कर्म तत् / यन्न हन्यानरस्तीव्र-तपसा जन्मकोटिभिः // 377 // कर्म जीवं च संश्लिष्टं, परिज्ञातात्मनिश्चयः / विभिन्निकुरु ते साधुः, सामायिकशलाकया // 378 // रागादिध्वान्तविध्वंसे, कृते सामायिकांशुना / स्वस्मिन् स्वरूपं पश्यन्ति, योगिनः परमात्मनः // 379 // स्निह्यन्ति जन्तवो नित्यं, वैरिणोऽपि परस्परम् / अपि स्वार्थकृते साम्य-भाजः साधोः प्रभावतः // 380 // i.co.475 थी. ४८८-त्रि..सं. શ્રીમલ્લિનાથજિનદેશનામળે શ્લો. 7 થી 20 विगाह्य सर्वशास्त्रार्थ - मिदमुच्चस्तरां बुवे ! इहामुत्र स्वपरयोर्नान्यत् साम्यात् सुखाकरम् // 488 // रागद्वेषादिशत्रुप्रतिहतिनिपुणां साम्यसाम्राज्यलक्ष्मी, भक्त्वा भुक्त्वा निरन्ता: शुभगतिपदवीं लेभिरे प्राणभाजः / तेनैतद् मानुषत्वं सपदि सफलतां नेतुकामैनिकाम, साम्ये निस्सीमसौख्यप्रचयपरिचिते न प्रमादो विधेयः // 490 // साम्यं स्याद् निर्ममत्वेन, तत्कृते भावनाः श्रयेत् / अनित्यतामशरणं, भवमेकत्वमन्यताम् // 381 // अशौचमाश्रवविधि, संवर कर्मनिर्जराम् / धर्मस्वाख्याततां लोकं, द्वादशी बोधिभावनाम् // 382 //