________________ तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् / दुर्गतेर्वर्तनी क्रोधः, क्रोधः शमसुखार्गला .. // 335 // उत्पद्यमानः प्रथमं, दहत्येव स्वमाश्रयम् / क्रोधः कृशानुवत्पश्चा-दन्यं दहति वा न वा // 336 // i.लो.3२८ थी 33६-त्रि.१.सं. શ્રીધર્મનાથજિનદેશનામળે શ્લોક 13 થી 20 क्रोधवतेस्तदाय, शमनाय शुभात्मभिः / श्रयणीया क्षमैकैव, संयमारामसारणिः // 337 // सर्वेन्द्रियग्लानिकरं विजेतुं, कोपं प्रसर्पन्तमिवोग्रसर्पम् / विद्यां सुधीर्जाङ्गुलि कीमिवान-वद्यां क्षमां संततमाद्रियेत 351 // Ai.el. 337 थी उ५०-त्रि.१.सं. શ્રીધર્મનાથજિનદેશના મધ્યે શ્લો. ર થી 35 विनयश्रुतशीलानां, त्रिवर्गस्य च घातकः / विवेकलोचनं लुम्पन्, मानोऽधङ्करणो नृणाम् . // 338 // जातिलाभकुलैश्वर्य-बलरूपतपः श्रुतैः / . कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः // 339 // i.co.352 थी 3६७-त्रि.१.सं. શ્રીધર્મનાથજિનદેશના મધ્યે શ્લો. 39 થી 14 उत्सर्पयन् दोषशाखा-गुणमूलान्यधो नयन् / उन्मूलनीयो मानद्रु-स्तन्मार्दवसरित्प्लवैः vi..368 थी 393-त्रि.१.सं. શ્રીધર્મનાથજિન દેશનામળે શ્લોક પ૬ થી 61 एवं च मानविषयं परिमृश्य दोषं, ज्ञात्वा च मार्दवनिषेवणजे गुणौघम् / // 340 // GO