________________ // 61 // // 62 // // 63 // // 64 // // 65 // // 66 // ध्यानमेवात्मधर्मस्य मूलं मोक्षस्य साधनम् / असद्ध्यानं ततो हेयं यत् कुतीर्थकदर्शितम् कैश्चिन्मूढात्मभिर्ध्यानमन्यैः स्वपरवञ्चकैः / सपापं तत्प्रणीतं च दुःखदुर्गतिदायकम् धनार्थं स्त्रियादिवश्यार्थं, जन्तुघातादिकारकम् / शत्रूच्चायदिकृद् ध्यानं क्रियते दुष्टबुद्धिभिः दृढसंहननस्यापि मुनेरान्तर्मुहूर्तिकम् / ध्यानमाहुरथैकाग्रचिन्तारोधो जिनोत्तमाः छद्मस्थानां तु यद्ध्यानं भवेदान्तर्मुहूर्तिकम् / योगरोधो जिनेन्द्राणां ध्यानं कर्मोघघातकम् एकचिन्तानिरोधो यस्तद्ध्यानं भावनाः पराः / अनुप्रेक्षार्थचिन्ता वा ध्यानसंतानमुच्यते रागद्वेषौ शमी मुक्त्वा यद्यद्वस्तु विचिन्तयेत् / तत्प्रशस्तं मतं ध्यानं रौद्रायं चाप्रशस्तकम्। वीतरागो भवेत् योगी यत्किञ्चिदपि चिन्तयन् / तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः आर्तं रौद्रं च दुर्ध्यानं प्रत्येकं तच्चतुर्विधम् / अर्ते भवमथार्त स्यात् रौद्रं प्राणातिपातजम् अनिष्टयोगजं चाद्यं परं चेष्टवियोगजम् / . रोगार्तं च तृतीयं स्यात् निदानार्तं चतुर्थकम् विषदहनवनभुजं गमहरिशस्त्रारातिमुख्यदुर्जीवैः / स्वजनतनुघातकृभिः सह योगेनार्त्तमाद्यं च श्रुतैदृष्टैः स्मृतै तैः प्रत्यासत्तिसमागतैः / अनिष्टार्थैर्मन:क्लेशे पूर्वमार्तं भवेत्तदा // 67 // // 68 // // 69 // // 70 // // 71 // // 72 // .. . . 25