________________ // 87 // पीडिते च तथा ध्वस्ते जीवौघेऽथ कथिते / स्वेन वान्येन यो हर्षस्तद् हिंसारौद्रमुच्यते // 83 // निरन्तरं निर्दयत्मस्वभावः स्वभावतः सर्वकषायदीप्तः / मदोद्धतः पापमतिः कुशीलः स्यान्नास्तिको यः स हि रौद्रगेहम्॥ 84 // जीवानां मारणोपायान् चिन्तयेत् पूजनं तथा / गोत्रदेवीद्विजादीनां मेषादिप्राणघातनैः // 85 // जलस्थलखगादीनां गलनेत्रादिकर्त्तनम् / जीवानां प्राणघातादि कुर्वन् रौद्रं गतो भवेत् // 86 // विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य हिंसकम् / प्रपात्य व्यसने लोकं भोक्ष्येऽहं वाञ्छितं सुखम् असत्यकल्पनाकोटिकश्मलीकृतमानसः / / चेष्टते यत् जनस्तद्धि मृषानन्दं हि रौद्रकम् / // 88 // चौर्यार्थं जीवघातादि चिन्तार्तं यस्य मानसम् / कृत्वा तच्चिन्तितार्थं यत् हृष्टं तच्चौर्यमुदितम् / // 89 // द्विपदचतुष्पदसारधनधान्यवराङ्गनासमाकीर्णम् / वस्तु परकीयमपि मे स्वाधीनं चौर्यसामर्थ्यात् // 90 // चौर्यं बहुप्रकारं ग्रामाध्वगदेशघातकरणेच्छा / / सततमिति चौर्यरौद्रं भवत्यवश्यं श्वभ्रगमनम् // 91 // बह्मरम्भपरिग्रहसंग्रामैजन्तुघाततो रक्षाम् / कुर्वन् परिग्रहादे रक्षारौद्रीति विज्ञेयम् // 92 // शौरीणां हि शिरांसि भित्त्वा दग्ध्वा पुरग्रामगृहारिदेशान् / प्राप्स्येऽहमैश्वर्यमनन्यसाध्यं स्वगृह्णतां वाथ तथा करिष्ये // 93 // कापोतनीलकाला अतिसंक्लिष्टा भवन्ति दुर्लेश्याः / / रौद्रध्यानपरस्य तु नरस्य नरकातिर्मोहात् // 94 // 27