________________ // 877 // // 878 // // 879 // // 880 // // 881 // // 882 // सर्वज्ञवचनं सूक्ष्मं हन्यते यन्न हेतुभिः / . तदाज्ञारूपमादेयं न मृषाभाषिणो जिनाः रागद्वेषकषायाद्यैर्जायमानान् विचिन्तयेत् / यत्रापायांस्तदपायविचयध्यानमिष्यते ऐहिकामुष्मिकापायपरिहारपरायणः / ततः प्रतिनिवर्तेत समन्तात् पापकर्मणः प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः / चिन्त्यते चित्ररूपः स विपाकविचयो मतः या संपदाऽर्हतो या च विपदा नारकात्मनः / एकातपत्रता तत्र पुण्यापुण्यस्य कर्मणः अनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः / आकृति चिन्तयेद्यत्र संस्थानविचयः स तु नानाद्रव्यगतानन्तपर्यायपरिवर्तनात् / सदा सक्तं मनो नैव रागाद्याकुलतां व्रजेत् धर्मध्याने भवेद्भावः क्षायोपशमिकादिकः / / लेश्याः क्रमविशुद्धाः स्युः पीतपद्मसिताः पुनः अस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते / जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् त्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः / ग्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः महामहिमसौभाग्यं शरच्चन्द्रनिभप्रभम् / प्राप्नुवन्ति वपुस्तत्र स्रग्भूषाम्बरभूषितम् विशिष्टवीर्यबोधाढ्यं कामार्तिज्वरवर्जितम् / निरन्तरायं सेवन्ते सुखं चानुपमं चिरम् 142 // 883 // // 884 // // 885 // // 886 // // 887 // // 888 //