________________ // 2 // // 3 // // 4 // // 5 // ॥अष्टादशोऽध्यायः // 18 // ऐक्येऽपि तात्त्विकेनैक्यं, भाव्यते ब्रह्मशुद्धये। अभ्यस्यते क्रिया किं न, लोकैस्तस्याः फलैषिभिः यथा षण्यमणे:शाणो-ल्लेखघर्षादिसंस्कृतिः / स्वरूपलब्ध्यै तस्यैव, ब्रह्मशुद्धौ तथा क्रिया न केवला क्रिया मुक्त्यै, न पुनर्ब्रह्म केवलम्। जीवन्मुक्तोपि शैलेश्या, केवली स्याच्छिवङ्गमी जगुर्ज्ञानक्रियायोगे, क्षणान्मोक्षं विचक्षणाः / योगाज्ज्योतिर्विदो वैद्या, ऋषयः सिद्धिमूचिरे असत्या क्रिययाप्यङ्गी, नेयो दर्शनभूमिकाम् / सद्दर्शनात् क्रिया शुद्धा, ध्यानादिः केवलाप्तये वार्य ध्याने आरौिद्रे, धार्ये धर्मोज्चले खलु / एतदर्थं जिनैः प्रोक्ताः, पञ्चधा नियमा यमाः द्रव्यक्षेत्रकालभावां-ऽपेक्षया बहुधा स्थितिः / आचाराणां दृश्यतेऽसौ, न वादस्तत्र सादरः रागद्वेषक्षये यस्मा-द्भवेत्कैवल्यमुज्ज्वलम् / सैष प्रमाणमाचार-स्तारकत्वाद्भवाम्बुधौ ज्ञानदर्शनचारित्र-साधनाय विधीयते / आरम्भः स ह्यनारम्भ, आश्रवेऽपि परिश्रवात् यः पुनर्दम्भसंरम्भ-संभवः संवरोप्ययम् / तपः स्तेनव्रतः स्तेना-दीनामिव महाश्रवः यस्य संस्कारसंस्कारः, कलङ्कविकलं बलम् / . च्छलाच्चलचलं नान्त:-करणं स शिवःस्वयम् शिवे स्थिरश्रियः सोम-प्रकृतेर्जगतीश्वरे। 188 // 6 // // 7 // // 8 // // 10 // // 11 //