________________ // 2 // // 3 // // 4 // ॥अष्टविंशतितमोऽध्यायः // 28 // श्री मौतम उवाच ऐश्वराङ्गे गुरौ देवे, धर्मशास्त्रे क्रियासु च / वैषेऽनुयोगे वाचारे, भेदः सर्वत्र वीक्ष्यते पृच्छ्यते यस्य मध्यस्थैः, धर्म स स्वं वदेत् शुभम् / ' तदन्यं मन्यते दुष्टं, संशयालुर्जनस्ततः श्री भगवानुवाच या गतिः सा मतिरिति-न्यायात्तत्त्वेप्यतत्त्वधीः / द्रव्यक्षेत्रकालभावा-नान्वेति प्रायशो मतिः तस्या नैर्मल्यसम्पत्यै, दयाशीलतपः श्रुतैः / परीक्षणीयो धर्मोऽपि, कषैः स्वर्णमिवोत्तमैः रागद्वेषमोहदोषाः, साम्यभावनया हृदि। क्षिप्ता देवाः प्रतीतास्ते, व्यतीता भवविभ्रमात् तदुक्तमार्गे ये लीना, मीना इव महोदधौ / गुरवो गुरवो ज्ञान-श्रद्धाचारतपोगुणैः | वेषः सधर्माचारेऽपि, क्रिया शास्त्रार्थपद्धतिः / सैव प्रमाणं वैराग्य, ज्ञानं श्रद्धा यतोऽधिका वल्गयाश्वोऽङ्कुशेनेभो, नस्त्यानड्वान् वशीभवेत् / वधूाथिकया शास्त्रो-पदेशेन तथा पुमान् शास्त्रं शास्त्रान्तरदृढं, गुरुपरम्परागमः / पारम्पर्य विना नेष्टं-तत्र भिल्ल्या निदर्शनम् व्याख्यापि वृत्तिभाष्यादि-सूक्त्या युक्त्या समर्थया / शुद्धागमाविरोधेन, भुक्तिमुक्तिप्रदा नृणाम् // 5 // // 6 // // 7 // // 8 // // 10 // 208