________________ श्रीहर्षवर्धनकृतं स्वपरोपकारि द्वात्रिंशिकावरचतुष्टयमिष्टबोधम् / तत्त्वार्थिनां रसदमस्तु लसद्विवेकख्याति(त्व)स्खलबलवदात्मपरा(र)प्रतीति // 32 // . // 1 // // 2 // // 3 // पू.आ.श्रीरत्नसिंहसूरिविरचितम् ॥संवेगामृतपद्धतिम् // शिष्याः श्रीधर्मसूरीणां, श्रीरत्नसिंहसूरयः / कुर्वते स्वान्तरङ्गाय, संवेगामृतपद्धतिम् / निद्रामुद्रां समुच्छिद्य, द्रव्यभावविभेदतः / सावधानः क्षणं भूत्वा, किञ्चिदात्महितं शृणु धम्माहम्मे आउं पल्लसरूवेण किंपि भन्नतं / एगंते होऊणं परिभावसु निउणबुद्धीए येनासंख्यातकेनात्र, केशः क्रियेत खण्डशः / श्रद्धानं तत्र गच्छामि, जिनोक्तादेव नान्यथा . आयुः सागरदृष्टान्ताद्, यत्पूर्वं भाषितं जिनैः। दूरे तिष्ठतु तत्तावदत्यन्ताश्चर्यकारकम् पल्योद्धारेऽपि मे चित्रमायुषः परिचिन्तनम् / अत्रायुषि कथं तस्मादल्पानल्पत्वचिन्तनम् अणवट्ठियपल्लाओ नाऊणमसंखयं तओ पल्लं / चितंतो नरयदुहं कह पावं जीव ! आयरसि ? यतःपुण्याच्छ्रियः सर्वाः, प्रत्यहं हन्त भाषसे। तत्रापि त्वं निराकांक्षो, मूढानां भासि भूपतिः // 4 // // 6 // // 7 // // 8 // 16