________________ एवमाश्रवनिरोधकारणं, संवर प्रकटितः प्रपञ्चतः / भावनागणशिरोमणिस्त्वयं, भावनीय इह भव्यजन्तुभिः // 702 // ९-निर्जराभावना संसारबीजभूतानां, कर्मणां जरणादिह / निर्जरा सा स्मृता द्वेधा, सकामा कामवर्जिता // 412 // ज्ञेया सकामा यमिना-मकामा त्वन्यदेहिनाम् / कर्मणां फलवत् पाको, यदुपायात् स्वतोऽपि च // 413 // सदोषमपि दीप्तेन, सुवर्णं वह्निना यथा / तपोऽग्निनां तप्यमान-स्तथा जीवो विशुध्यति // 414 // अनशनमौनोदर्य, वृत्तेः संक्षेपणं तथा / रसत्यागस्तनुक्लेशो, लीनतेति बहिस्तपः // 415 // प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च / व्युत्सर्गोऽथ शुभं ध्यानं, षोढेत्याभ्यन्तरं तपः . // 416 // दीप्यमाने तपोवह्नौ, बाह्ये चाभ्यन्तरेऽपि च / यमी जरति कर्माणि, दुर्जराण्यपि तत्क्षणात् // 417 // Hi...903 थी ७१२-त्रि.१.सं. શ્રીશ્રેયાંસનાથ જિનદેશનામધે ગ્લો. 9 થી 18 एवं तपोभिरमितैः परिचीयमाना, स्यानिर्जरा सकलकर्मविघातहेतुः। .. सेतुंर्भवोदधिसमुत्तरणे ममत्वव्याघातकारणमतः खलु भावयेत् ताम् // 713 // . १०-धर्मस्वाख्यातभावना स्वाख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः / यं समालम्बमानो हि, न मज्जेद् भवसागरे // 418 // .. . 101