________________ ततो देहाद् बहिायेत् त्र्यसं वह्निपुरं ज्वलत् / लाञ्छितं स्वस्तिकेनान्ते वह्निबीजसमन्वितम् // 760 // देहं पद्मं च मन्त्राचिरन्तर्वहिपुरं बहिः / कृत्वाऽऽशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा // 761 // ततत्रिभुवनाभोगं पूरयन्तं समीरणम् / चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत् .. // 762 // तच्च भस्मरजस्तेन. शीघ्रमुध्दूय वायुना / दृढाभ्यासः प्रशान्तिं तमानयेदिति मारुती // 763 // स्मरेद्धर्षत्सुधासारैर्धनमालाकुलं नभः / . ततोऽर्धेन्दुसमाकान्तं मण्डलं वारुणाङ्कितम् // 764 // नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः / तद्रजः कायसंभूतं क्षालयेदिति वारुणी // 765 // सप्तधातुविनाभूतं पूर्णेन्दुविशदद्युतिम् / सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः // 766 // ततः सिंहासनारूढं सर्वातिशयभासुरम् / विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् . . // 767 // स्वाङ्गगर्भनिराकारं संस्मरेदिति तत्रभूः / साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् // 768 // अश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः / प्रभवन्ति न दुर्विद्या मन्त्रमण्डलशक्तयः // 769 // शाकिन्यः क्षुद्रयोगिन्यः पिशाचाः पिशिताशनाः / / त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः // 770 // दुष्टाः करटिनः सिंहाः शरभाः पन्नगा अपि / जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः // 771 // 12