________________
३२/६५५
षड्दर्शन समुञ्चय भाग-२, श्लोक-४५-४६, जैनदर्शन
है और यह शास्त्र अप्रमाणभूत है - ऐसी शास्त्रो के प्रमाण - अप्रमाणकी की हुई व्यवस्था का विलोप हो जायेगा। क्योंकि सभी शास्त्र ईश्वरप्रणीत होने के कारण प्रमाण ही हो जायेंगे। इसलिए वादी और प्रतिवादी की व्यवस्था का विलोप हो जायेगा क्योंकि सभी शास्त्र ईश्वर के उपदेश (आदेश - इशारे) से रचे गये होने के कारण उसमें विरोध का अवकाश नहीं है। इसलिए प्रतिवादी का अभाव हो जाता है और हम भी (जैन) जगत के अंदर समाविष्ट होते है। इसलिए ईश्वर को जगत के नियन्तृ मानोंगे तो हम लोग (जैन) भी जो ईश्वर का खंडन करते है, वह ईश्वर के इशारे से ही करते है। इसलिए हम प्रतिवादी नहीं कहे जायेंगे।
इस प्रकार किसी भी प्रकार से महेश (ईश्वर) सृष्टि के कर्ता सिद्ध नहीं होते है। इसलिए सद्भूत अर्थ के प्रकाशक होने से वीतराग ऐसे सर्वज्ञ देव ही देव के रुप में स्वीकार करने के लिए योग्य है। दूसरा कोई नहि, यह बात निश्चित होती है।
अत्र जल्पन्ति जैमिनीयाः । इह हि सर्वज्ञादिविशेषणविशिष्टो भवदभिमतः क चनापि देवो नास्ति, तद्ग्राहकप्रमाणाभावात् । तथाहि- न:-29 तावत्प्रत्यक्षं तद्ग्राहकं, 'संबद्धं वर्त्तमानं हि गृह्यते चक्षुरादिना' [मी. श्लो. प्रत्यक्ष सू. श्लो. ८४] इति वचनात् । न चानुमानं, प्रत्यक्षदृष्ट एवार्थे तत्प्रवर्तनात् । न चागमःE-30, सर्वज्ञस्यासिद्धत्वेन तदागमस्यापि विवादास्पदत्वात् । न चोपमान:-31, सर्वज्ञसदृशस्यापरस्याभावात् । न चार्थापत्तिरपि:-32, सर्वज्ञसाधकस्यान्यथानुपपन्नार्थस्यादर्शनात् । ततः प्रमाणपञ्चकाप्रवृत्तेरभावप्रमाणगोचर एव सर्वज्ञः । तदुक्तम्-“प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्त्वसत्त्वावबोधार्थं तत्राभावप्रमाणता ।।१ ।।" [मी० श्लोक० अभाव० श्लो० १] इति । प्रयोगऽत्र नास्ति सर्वज्ञः, प्रमाणपञ्चकाग्राह्यमाणत्वात्, खरविषाणवत् । किंच, यथाऽनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिप्रक्रियया विशोध्यमानस्य निर्मलत्वं, एवमात्मनोऽपि निरन्तरं ज्ञानाद्यभ्यासेन विगतमलत्वात्सर्वज्ञत्वं किं न भवेदिति मतिस्तदपि न, अभ्यासेन हि शुद्धेस्तारतम्यमेव भवेन्न परमः प्रकर्षः, न हि नरस्य लङ्घनमभ्यासतस्तारतम्यवदप्युपलभ्यमानं सकललोकविषयमुपलभ्यते । उक्तं च “दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति । न योजनशतं गन्तुं शक्तोऽभ्यासशतैरपि ।।१।।” इति । अपि च स सर्वं वस्तुजातं केन प्रमाणेन जानाति । किं प्रत्यक्षेणोत यथासंभवं सर्वैरेव प्रमाणैः । न तावत्प्रत्यक्षेण, तस्य सन्निहितप्रतिनियतार्थग्राहित्वात् । नाप्यतीन्द्रियप्रत्यक्षेण, तत्सद्भावे प्रमाणाभावात् । नापि सर्वैरेव प्रमाणैः, तेषां प्रत्यक्षपूर्वकत्वात् सर्वेषां सर्वज्ञतापत्तेश्चेति । अन्यञ्च । E-33 अनाद्यनन्तः संसारः । तद्वस्तून्यप्यनन्तानि क्रमेण विदन, कथमनन्तेनापि कालेन सर्ववेदी भविष्यति । किंच, तस्य यथावस्थितवस्तुवेदित्वेऽशुच्या-दिरसास्वादप्रसङ्गः, तेषां यथावस्थिततया संवेदनात् । आह (E-29-30-31-32-33) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org