Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
८३
षष्टाध्यायस्य प्रथमः पादः तुक-आगम:
(३) आङ्माङोश्च ।७४। प०वि०-आङ्-माङो: ६।२ च अव्ययपदम्।
स०-आङ् च माङ् च तौ आङ्माडौ, तयो:-आङ्माडोः (इतरेतरयोगद्वन्द्वः)।
अनु०-तुक, संहितायाम्, छे इति चानुवर्तते । अन्वय:-संहितायां छे आङ्माङोश्च तुक् ।
अर्थ:-संहितायां विषये छकारे परत आङ्माङो: शब्दयोस्तुक्-आगमो भवति । ईषदादिषु चतुर्वर्थेषु य आशब्द: सोऽत्र गृह्यते।
उदा०-(आङ:) ईषदर्थे ईषच्छाया आच्छाया। क्रियायोगे आच्छादयति । मर्यादायाम् आच्छायायाः । अभिविधौ आच्छायाम्। (माङ्) माच्छैत्सीत् । माच्छिदत्।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (छे) छकार परे होने पर (आङ्माङो:) आङ् और माङ् शब्दों को (तुक्) आगम होता है। ईषत् आदि चार अर्थों में जो 'आङ्' शब्द है यहां उसका ग्रहण किया जाता है।
उदा०-(आङ्) ईषत्-ईषच्छाया आच्छाया। थोड़ी छाया। क्रियायोगआच्छादयति । वह ढकता है। अभिविधि-आच्छायाम् । छाया तक (छाया सहित सीमा)। मर्यादायाम् आच्छायाया:। छाया तक (छाया रहित सीमा)। (मा) माच्छैत्सीत् । उसने छेदन नहीं किया। माच्छिदत् । उसने छेदन नहीं किया।
सिद्धि-(१) आच्छाया । आङ्+छाया। आ तु +छाया। आत्+छाया ।आच्+छाया।
आच्छाया।
यहां संहिता विषय में छकार परे होने पर ईषत् अर्थ में विद्यमान 'आङ्' शब्द को इस सूत्र से 'तुक्’ आगम होता है। 'स्तो: श्चुना श्चुः' (८।४।३९) से तकार को चुत्व चकार होता है।
(२) आच्छादयति। यहां 'आङ्' शब्द क्रियायोग में है अत: इसकी उपसर्गाः क्रियायोगे (१।४।५९) से उपसर्ग संज्ञा है। शेष कार्य पूर्ववत् है।
(३) आच्छायायाः। यहां 'आङ्' शब्द की 'आङ्मर्यादावचने (१।४।८८) से कर्मप्रवचनीय संज्ञा है। और 'पञ्चम्यपाङ्परिभि:' (२।३।१०) से उसके योग में पञ्चमी विभक्ति है। शेष कार्य पूर्ववत् है।