Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१६७
षष्ठाध्यायस्य प्रथमः पादः अर्थ:-सौ परतो य एकाच शब्दस्तस्माद् उत्तरा तृतीयादिर्विभक्तिरन्तोदात्ता भवति । 'सौ' इति सप्तमीबहुवचनस्य सु-शब्दस्य ग्रहणं क्रियते।
उदा०-वाचा, वाग्भ्याम्, वाग्भिः । याता, याद्भ्याम्, याद्भिः ।
आर्यभाषा: अर्थ- (सौ) सप्तमी-विभक्ति का बहुवचन सुप्' प्रत्यय परे होने पर (एकाच:) जो एक अच्वाला शब्द है उससे उत्तर (तृतीयादि:) टा आदि विभक्तियां (अन्त उदात्त:) अन्तोदात्त होती हैं।
उदा०-वाचा । वाणी के द्वारा। वाग्भ्याम् । दो वाणियों के द्वारा । वाग्भिः । सब वाणियों के द्वारा। याता। जाते हुये के द्वारा। याद्भ्याम् । दो जाते हुओं के द्वारा। याद्भिः । सब जाते हुओं के द्वारा।
सिद्धि-(१) वाचा। वा+टा। वाच्+आ। वाचा ।
वाक्' शब्द सु (७ ॥३) प्रत्यय परे होने पर एकाच है, अत: इससे उत्तर तृतीयादि 'टा' विभक्ति इस सूत्र से अन्तोदात्त होती है। 'अनुदात्तं पदमेकवर्जम्' (६।१।१५३) से शेष पद अनुदात्त होता है। ऐसे ही-वाग्भ्याम्, वाग्भिः ।
(२) याता। या+लट् । या+शतृ। या+अत्। यात्+सु। यात्। यात्+टा। यात्+आ। याता।
यहां या प्रापणे (अदा०प०) धातु से लट्' प्रत्यय और 'लट: शतृशानचा०' (३।२।१२४) से 'लट्' के स्थान में शतृ आदेश है। शेष कार्य पूर्ववत् है। ऐसे ही-याद्भ्याम्, याद्भिः । अन्तोदात्त-विकल्प:(१२) अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ।१६६ ।
प०वि०-अन्तोदात्तात् ५।१ उत्तरपदात् ५।१ अन्यतरस्याम् अव्ययपदम्, अनित्यसमासे ७।१।
स०-अन्त उदात्तो यस्य स:-अन्तोदात्त:, तस्मात्-अन्तोदात्तात् (बहुव्रीहिः)। उत्तरं च तत् पदम्-उत्तरपदम्, तस्मात्-उत्तरपदात् (कर्मधारयः)। नित्यश्चासौ समासो नित्यसमासः, न नित्यसमास:अनित्यसमास:, तस्मिन्-अनित्यसमासे (कर्मधारयगर्भितनञ्तत्पुरुष:)।
अनु०-अन्त:, उदात्त:, एकाच:, तृतीयादि:, विभक्तिरिति चानुवर्तते।
अन्वय:-अनित्यसमासे एकाचोऽन्तोदात्तात् उत्तरपदाद् तृतीयादिविभक्तिरन्यतरस्यामन्तोदात्ता।