Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५०६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अषष्ठ्यतृतीयास्थः, तस्य-अषष्ठ्यतृतीयास्थस्य। (नभितरेतरयोगद्वन्द्वगर्भितोपपदतत्पुरुष:)। आशीश्च आशा च आस्थितश्च उत्सुकश्च ऊतिश्च कारकश्च रागश्च छश्च ते-आशीराशास्थितोत्सुकोतिकारकरागच्छाः, तेषुआशीराशास्थितोत्सुकोतिकारकरागच्छेषु (इतरेतरयोगद्वन्द्वः) ।
अनु०-उत्तरपदे इत्यनुवर्तते।
अन्वय:- अषष्ठ्यतृतीयास्थस्यान्यस्याऽऽशीराशास्थितोत्सुकोतिकारकरागच्छेषु उत्तरपदेषु दुक्।
अर्थ:-अषष्ठ्यतृतीयास्थस्यान्यस्याऽऽशीराशास्थितोत्सुकोतिकारकरागच्छेषु उत्तरपदेषु परतो दुगागमो भवति । उदाहरणम्__ उत्तरपदम् शब्द-रूपम्
भाषार्थः १. आशी: अन्याऽऽशीरिति अन्यदाशी: अन्य इच्छा। २. आशा अन्याऽऽशेति अन्यदाशा अन्य आशा। ३. आस्थित: अन्य आस्थित इति अन्यदास्थित: अन्य आस्थित । ४. उत्सुक: अन्य उत्सुक इति अन्यदुत्सुक: अन्य उत्सुक। ५. ऊति: अन्या ऊतिरिति अन्यदूति: अन्य ऊति (रक्षा आदि) ६. कारक: अन्य: कारक इति अन्यत्कारक: अन्य कारक। ७. राग: अन्यो राग इति अन्यद्रागः अन्य राग। ८. छ: अन्यस्मिन् भव इति अन्यदीयः अन्य में होनेवाला।
अत्र 'छ' इति प्रत्ययोऽत उत्तरपदेन सह न युज्यते।
आर्यभाषा: अर्थ-(अषष्ठ्यतृतीयास्थस्य) अषष्ठी और अतृतीया विभक्ति में अवस्थित (अन्यस्य) अन्य शब्द को (आशीराशा०छेषु) आशिस्, आशा, आस्थित, उत्सुक, ऊति, कारक, राग और छ (उत्तरपदे) उत्तरपद परे होने पर (दुक्) दुक् आगम होता है।
उदा०-उदाहरण और उनका भाषार्थ संस्कृतभाग में लिखा है।
सिद्धि-(१) अन्यदाशी: । यहां अन्य और आशिस् शब्दों का विशेषणं विशेष्येण बहुलम् (२।१।५७) से कर्मधारय तत्पुरुष समास है। इस सूत्र से षष्ठी और तृतीया विभक्ति से रहित अन्य शब्द को आशिस् उत्तरपद होने पर दुक् आगम होता है। ऐसे ही-अन्यदाशा आदि।