Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
६४०
हस्वादेश:
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(१७) मितां हस्वः | १२|
प०वि० - मिताम् ६ । ३ ह्रस्वः १ । १ ।
अनु०-अङ्गस्य, उपधायाः, णौ इति चानुवर्तते ।
अन्वयः-मिताम् अङ्गानाम् उपधाया णौ ह्रस्वः ।
अर्थ:-मिताम् अङ्गानाम् उपधाया: स्थाने णौ प्रत्यये परतो ह्रस्वादेशो
भवति ।
उदा० - स घटयति । स व्यथयति । स जनयति । स रजयति । स शमयति । स ज्ञपयति ।
आर्यभाषाः अर्थ-(मिताम् ) मित्-संज्ञक (अङ्गस्य) अङ्गों की (उपधायाः ) उपधा के स्थान में (णौ) णिच् प्रत्यय परे होने पर (ह्रस्व:) ह्रस्वादेश होता है।
उदा० - स घटयति । वह चेष्टा (प्रयत्न) कराता है । स व्यथयति । वह भय और संचलन कराता है । स जनयति । वह प्रादुर्भाव कराता है । स रजयति । वह मृगों को मारता है । स शमयति । वह उपशान्त करता है । स ज्ञपयति । वह मारता है।
सिद्धि - (१) घटयति । घट्+ णिच् । घट्+इ। घाट्+इ। घट्+इ। घटि।। घटि+लट् । घटयति ।
यहां 'घट चेष्टायाम्' (भ्वा०आ०) धातु से हेतुमति च' ( ३ । १ । २६ ) से णिच्' प्रत्यय है। 'अत उपधाया:' (७ । २ । ११५) से 'घट्' को उपधावृद्धि होती है। इस सूत्र से मित्-संज्ञक 'घट्' धातु की उपधा को 'णिच्' प्रत्यय परे होने पर ह्रस्वादेश होता है।
(२) व्यथयति । 'व्यथ भयसञ्चलनयो:' (भ्वा०आ०) से पूर्ववत् ।
(३) जनयति । 'जनी प्रादुर्भावि' (दि०आ०) धातु से पूर्ववत् । 'जनी' की 'जनीजृष्क्नसुरज्जोऽमन्ताश्च' (भ्वा० गणसूत्र ) से मित्-संज्ञा है।
(४) रजयति । 'रञ्ज रागें' (भ्वा०3०) धातु से पूर्ववत् 'णिच्' प्रत्यय वा०- 'रज्जेर्णो मृगमारणे उपसंख्यानम्' ( ६ । ४ । २६ ) से अनुनासिक (ञ) का लोप और 'अत उपधायाः' (७ 1२ 1११५) से वृद्धि होती है। शेष कार्य पूर्ववत् है । 'रञ्ज' धातु की 'जनीजृष्क्नसुरञ्जोऽमन्ताश्चं' (भ्वा० गणसूत्र ) से मित्-संज्ञा है।
(५) शमयति । 'शमु उपशमें' (दि०प०) धातु से पूर्ववत् 'शमोऽदर्शने' (भ्वा० गणसूत्र) से 'शमु' धातु की दर्शन अर्थ से अन्यत्र मित्-संज्ञा होती है।