Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 695
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) अर्वती । अर्वन्+ङीप् । अर्वतृ+ई। अर्वत्+ई। अर्वती+सु । अर्वती । यहां 'अर्वन्' शब्द से स्त्रीत्व-विवक्षा में 'तृ' के उगित् होने से 'उगितश्च' (४/१/६ ) से 'ङीप् ' प्रत्यय है । ६७८ (३) आर्वतम् | अर्वन्+अण् । अर्वतृ+अ । आर्वत्+अ । आर्वत + सु । अर्वतम् । यहां ‘अर्वन्' शब्द से ‘तस्यापत्यम्' ( ४ । १ । ९२ ) से अपत्य अर्थ में 'अण्' प्रत्यय है। इस सूत्र से 'अण्' प्रत्यय परे होने पर 'तृ' आदेश होता है । 'तद्धितेष्वचामादेः' (७।२।१७) से अङ्ग को आदिवृद्धि होती है। बहुलं तृ-आदेशः (५३) मघवा बहुलम् । १२८ । प०वि०-मघवा १।१ (षष्ठ्यर्थे) बहुलम् १।१ । अनु० - अङ्गस्य, तृ इति चानुवर्तते । अन्वयः-मघवा अङ्ग्ङ्गस्य बहुलं तृ । अर्थ :- 'मघवा' इत्येतस्य अङ्गस्य बहुलं तृ-आदेशो भवति । उदा०-मघवान्, मघवन्तौ मघवन्तः । मघवन्तम्, मघवन्तौ मघवतः । मघवता ।। मघवती । माघवतम् । बहुलवचनाद् न च भवति-मघवा, मघवानौ, मघवानः । मघवानम्, मघवानौ मघोनः । मघोना। मघोनी । माघवनम्। " आर्यभाषाः अर्थ- ( मघवा ) मघवन् इस ( अङ्गस्य ) अङ्ग को (बहुलम् ) प्रायश: (तृ) तृ-आदेश होता है। उदा०-मघवान् । इन्द्र । मघवन्तौ । दो इन्द्र । मघवन्तः । सब इन्द्र । मघवन्तम् । इन्द्र को । मघवन्तौ । दो इन्द्रों को । मघवत: । सब इन्द्रों को । मघवता । इन्द्र के द्वारा । मघवती । इन्द्र की पत्नी । माघवतम् । इन्द्र का अपत्य ( सन्तान ) । बहुलवचन से 'तृ-आदेश नहीं है होता है - मघवा, मघवानौ, मघवानः । मघवानम्, मघवानौ, मघोनः । मघोना। मघोनी। माघवनम् । अर्थ पूर्ववत् है । सिद्धि - (१) मघवान् । मघवन्+सु । मघवतृ+सु। मघवत्+सु। मघव नुम् त्+सु । मघवन्त्+सु । मघवन्+सु । मघवान्+सु । मघवान् +0 । मघवान् । यहां 'मघवन्' शब्द से 'सु' प्रत्यय है। इस सूत्र से 'सु' प्रत्यय परे होने पर 'मघवन्' शब्द को 'तृ' आदेश होता है। 'तृ' के उगित् होने से 'उगिदचां सर्वनमस्थानेऽधातो:' ( ७ 1१1७०) से 'नुम्' आगम, 'संयोगान्तस्य लोप:' (८/२/२३) से तकार का लोप, 'सर्वनामस्थाने चाऽसम्बुद्धौ (६/४/८) से नकारान्त अङ्ग की

Loading...

Page Navigation
1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754