Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text ________________
७३३
सूत्रसंख्या
पञ्चमभागस्य सूत्रवर्णानुक्रमणिका पृष्ठाङ्काः सूत्रम् सूत्रसंख्या | पृष्ठाङ्काः सूत्रम् ४०६ प्रतेरश्वादय० ७ ।२।१९३ | ६३६ भुवो वुगलुङ्लिटो: ६।४।८८ ३० प्रतेश्च
६१।२५ | ५८८ भ्रस्जो रोपधयो० ६।४।४७ १०९ प्रथमयोः पूर्वसवर्णः ६१ १०२ २८५ प्रथमोऽचिरोपसम्पत्तौ ६।२५६ ६७८ मघवा बहुलम् ६।४।१२८ ३६२ प्रवृद्धादीनां च ६।२।१४७ २१७ मतो: पूर्वमात्० ६।१।२१६ १५३ प्रस्कण्वहरिश्चन्द्रा० ६११५१/ ५२५ मतौ बहवो० ६।२।११९ ३१० प्रस्थेऽवृद्धम० ६।२८७ ४२० मध्याद् गुरौ
६।३।११ ३०० प्राचां क्रीडायाम् ६।२७४ | ४१५ मनस: संज्ञायाम् ६३।४ ३९८ प्रादस्वागं संज्ञायाम् ६।२।१८३ | ३६५ मन्क्तिन्व्याख्यान०६।२।१५१ ४२३ प्रावृट्शरत्काल०६।३।१५ | | ६८९ मन्त्रेष्वाड्यादे०६।४।१४१ ७०५ प्रियस्थिरस्फिरोरु० ६।४।१५७ ५३४ मन्त्रे सोमाश्वेन्द्रिय० ६।३।१३१ २४१ प्रीतौ च
६।२।१६ ४६८ मन्थौदनसक्तुबिन्दु०६।३।६० १२९ प्लुतप्रगृह्या अचि०६।१।१२४ | ६१७ मयतेरिदन्यतरस्याम् ६।४।७०
१५३ मस्करमस्करिणौ०६।११५२ ६७३ फणां च सप्तानाम् ६।४।१२५ २६७ महान् व्रीह्यपराह्न ६।२।३८
४३७ मातरपितरावुदीचाम् ६।३३२ १५ बन्धुनि बहुव्रीहौ ६११४ | २३८ मात्रोपज्ञोपक्रम० ६।२।१४ ४२२ बन्धे च विभाषा ६।३।१३ ___३११ मालादीनां च ६।२।८८ ३९ बहुलं छन्दसि ६।१।३४ | ६४० मितां ह्रस्वः
६।४।९२ ६२२ बहुलं छन्यस्यमाङ् ६।४।७५ ५३३ मित्रे चर्षों
६।३।१३० ३७६ बहुव्रीहाविदमेतत्०६ ।२।६१ ___३६९ मिश्रं चानुपसर्गम० ६।२।१५४ २२१ बहुव्रीहौ प्रकृत्या०६ ।२।१ ५४ मीनातिमिनोदीडां० ६१५० ३२५ बहुव्रीहौ विश्व०६।२।१०६ ३८० मुखं स्वाङ्गम् ६।३।१६७ ३२५ बहोर्नवदुत्तरपद० ६।२।१७५
य) ७०८ बहोर्लोपो भू च बहो: ६।४।१५८ १२३ यजुष्युर:
६।१।११७ २५६ बहन्यतरस्याम् ६१२।३० २११ यतोऽनाव:
६१।२१० ५९ बिभेतेर्हेतुभये ६।१।५६ ३७१ ययतोश्चातदर्थे ६।२।१५६ ७०१ बिल्वकादिभ्य: ० ६ ।४।१५३ ५९१ यस्य हल:
६।४।४९ ७१९ ब्राह्मोऽजातौ ६।४।१७१ ६९५ यस्येति च ६।४।१४८
३०५ युक्तारोह्यादयश्च ६।२।८१ २९८ भक्ताख्यास्तदर्थेषु ६।२७१ २९३ युक्ते च
६।२।६६ ५७३ भञ्जेश्च चिणि ६।४।३३ ६०१ युप्लुवोर्दीर्घ० ६।४।५८
९१ भय्यप्रवय्ये च० ६।१।८३ २१० युष्मदस्मदोसि ६११२०८ ६७९ भस्य ६।४।१२९ ६५७ ये च
६।४।१०९ ६६३ भियोऽन्यतरस्याम् ६।४।११५ ६४ ये च तद्धिते ६१६१ १९४ भीहीभृमदजनक १।१।१८९| ७१६ ये चाभावकर्मणो:
६।४।१३८
Loading... Page Navigation 1 ... 748 749 750 751 752 753 754