Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 735
________________ ७१८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-आत्माध्वानौ भौ अङ्गौ खे प्रकृत्या । अर्थ:-आत्माध्वानौ भसंज्ञकावङ्गौ खे प्रत्यये परत: प्रकृत्या भवतः । उदा०-(आत्मन्) आत्मने हित इति आत्मनीनः । (अध्वन्) अध्वानम् अलङ्गामी इति अध्वनीनः । आर्यभाषा: अर्थ-(आत्माध्वानौ) आत्मन्, अध्वन् ये (भम्) भ-संज्ञक (अगम्) अङ्ग (खे) ख-प्रत्यय परे होने पर (प्रकृत्या) प्रकृतिभाव से रहते हैं। उदा०-(आत्मन्) आत्मनीनः । आत्मा के लिये हितकारी। (अध्वन्) अध्वनीनः । अध्वा मार्ग को तय करने में समर्थ। सिद्धि-(१) आत्मनीनः । आत्मन्+ख। आत्मन्+ईन। आत्मनीन+सु। आत्मनीनः । यहां 'आत्मन्' शब्द से 'आत्मन् विश्वजनभोगोत्तरपदात खः' (५।१।९) से हित-अर्थ में 'ख' प्रत्यय है। 'आयनेय०' (७।१।२) से 'ख्' के स्थान में 'ईन्' आदेश होता है। इस 'ख' प्रत्यय के परे होने पर 'आत्मन्' शब्द इस सूत्र से प्रकृतिभाव से रहता है अर्थात् 'नस्तद्धिते' (६ ।४।१४४) से प्राप्त टि-लोप नहीं होता है। (२) अध्वनीनः। यहां 'अध्वन्' शब्द से 'अध्वनो यतखौ (५।२।१६) से अलगामी-अर्थ में 'ख' प्रत्यय है। शेष कार्य पूर्ववत् है। प्रकृतिभाव-प्रतिषेधः (४२) न मपूर्वोऽपत्येऽवर्मणः।१७०। प०वि०-न अव्ययपदम्, मपूर्वः ११ अपत्ये ७।१ अवर्मण: ५।१। स०-म: पूर्वो यस्य स:-मपूर्व: (बहुव्रीहि:)। न वर्मा इति अवर्मा, तस्य-अवर्मण: (नञ्तत्पुरुषः)। अनु०-अगस्य, भस्य, प्रकृत्या, अन् इति चानुवर्तते । 'इनण्यनपत्ये (६।४।१६४) इत्यस्माच्च ‘अणि' इति मण्डूकोत्प्लुत्याऽनुवर्तते। अन्वय:-अवर्मणो मपूर्वोऽन् भम् अङ्गम् अपत्येऽणि प्रकृत्या न। अर्थ:-वर्मशब्दवर्जितं मपूर्वम् अन् अन्-अन्तं भसंज्ञकम् अङ्गम् अपत्यार्थेऽणि प्रत्यये परत: प्रकृत्या न भवति। उदा०-सुषाम्नोऽपत्यम्-सौषामन: । चन्द्रसाम्नोऽपत्यम्-चान्द्रसामनः । आर्यभाषा: अर्थ-(अवर्मण:) वर्मन् शब्द से भिन्न (मपूर्व:) मकार जिसके पूर्व में है वह (अन्) अन् अन्-अन्त (भम्) भ-संज्ञक (अङ्गम्) अङ्ग (अपत्ये) अपत्यार्थक (अणि) अण् प्रत्यय परे होने पर (प्रकृत्या) प्रकृतिभाव से (न) नहीं रहता है।

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754