Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 734
________________ ७१७ षष्ठाध्यायस्य चतुर्थः पादः स०-भावश्च कर्म च ते भावकर्मणी, न भावकर्मणी इति अभावकर्मणी, तयो:-अभावकर्मणोः (इतरेतरयोगद्वन्द्वगर्भितनञ्तत्पुरुषः)। ___अनु०-अङ्गस्य, भस्य, प्रकृत्या, अन् इति चानुवर्तते। 'आपत्यस्य च तद्धितेऽनाति' (६।४।१५१) इत्यस्माच्च तद्धिते' इति मण्डूकोत्प्लुत्याऽनुवर्तते। अन्वय:-अन् भम् अङ्गस्य अभावकर्मणोर्ये तद्धिते च प्रकृत्या। __ अर्थ:-अन् अन्नन्तं भसंज्ञकम् अङ्गं भावकर्मवजिते ये=यकारादौ तद्धिते प्रत्यये परतश्च प्रकृत्या भवति। उदा०-सामसु साधुः-सामन्यः । वेमनि साधु:-वेमन्यः । अभावकर्मणोरिति किम्-राज्ञो भाव: कर्म वा-राज्यम् । आर्यभाषा: अर्थ-(अन्) अन् जिसके अन्त में है वह (भम्) भ-संज्ञक (अङ्गम्) अङ्ग (अभावकर्मणोः) भाव और कर्म अर्थ से भिन्न (य) यकारादि (तद्धिते) तद्धित प्रत्यय परे होने पर (प्रकृत्या) प्रकृतिभाव से रहता है। उदा०-सामन्यः । सामगान में सिद्ध (कुशल)। वेमन्यः । वेमा करघा चलाने में सिद्धहस्त। सिद्धि-सामन्यः । सामन्+यत् । सामन्+य। सामन्य+सु। सामन्यः । यहां सामन्' शब्द से 'तत्र साधुः' (४।४।९८) से साधु-अर्थ में यत्' प्रत्यय है। इस यत्' प्रत्यय के परे होने पर अन्-अन्त सामन्' शब्द प्रकृतिभाव से रहता है, अर्थात् नस्तद्धिते' (६।४।१४४) से प्राप्त टि-लोप नहीं होता है। ऐसे ही वेमन्’ शब्द से-वेमन्य:। 'अभावकर्मणोः' का कथन इसलिये किया है कि यहां प्रकृतिभाव न हो-राज्ञो भाव: कर्म वा-राज्यम् । यहां पत्यन्तपुरोहितादिभ्यो यक्' (५।१।१२८) से भाव और कर्म अर्थ में यक्' प्रत्यय है। प्रकृतिभावः (४१) आत्माध्वानौ खे।१६६। प०वि०-आत्म-अध्वानौ १२ खे ७१। स०-आत्मा च अध्वा च तौ-आत्माध्वानौ (इतरेतरयोगद्वन्द्वः)। अनु०-अङ्गस्य, भस्य, प्रकृत्या इति चानुवर्तते ।

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754