Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 723
________________ ७०६ पाणिनीय-अष्टाध्यायी-प्रवचनम् __ स०-प्रियं च स्थिरं च स्फिरं च उरु च बहुलं च गुरु च वृद्धं च तृप्रं च दीर्घ च वृन्दारकश्च ते प्रिय०वृन्दारका:, तेषाम्-प्रिय०वृन्दारकाणाम्। प्रश्च स्थश्च स्फश्च वर् च बंहिश्च गर् च वर्षिश्च त्रप् च द्राघिश्च वृन्दश्च ते-प्र०वृन्दा:। अनु०-अङ्गस्य, भस्य, इष्ठेमेयस्सु इति चानुवर्तते । अन्वय:-प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां भानाम् अङ्गानाम् इष्ठेमेयस्सु प्रस्थस्फवबंहिगर्वर्षित्रप्द्राघिवृन्दाः।। अर्थ:-प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां भसंज्ञकानाम् अङ्गानां स्थाने इष्ठेमेयस्सु प्रत्ययेषु परतो यथासंख्यं प्रस्थस्फवबंहिगर्वर्षित्रप्द्राघिवृन्दा आदेशा भवन्ति । उदाहरणम्__स्थानी आदेश: प्रत्ययः शब्दरूपम् भाषार्थ: (१) प्रियम् प्रः इष्ठन् प्रेष्ठ: बहुतों में अति प्रिय । इमनिच् प्रेमा प्रेमभाव। ईयसुन् प्रेयान् दो में अति प्रिय । (२) स्थिरम् स्थ: इष्ठन् स्थेष्ठ: बहुतों में अति स्थिर । इमनिच् xx x x x x ईयसुन् स्थेयान् दो में अति स्थिर । (३) स्फिरम् स्फ: इष्ठन् स्फेष्ठ: बहुतों में अति स्फिर (विशाल)। इमनिच् x x x x x x ईयसुन् स्फेयान् दो में अति स्फिर (विशाल)। (४) उरु वर् इष्ठन् वरिष्ठ: बहुतों में अति उरु (महान्) । इमनिच् वरिमा उरुता (महिमा)। ईयसुन् वरीय: दो में अति उरु (महान्) । (५) बहुलम् बहि: इष्ठन् बंहिष्ठ: बहुतों में अति बहुल (अधिक)। इमनिच् बंहिमा बहुलता (अधिकता)। ईयसुन् बंहीय: दो में अति बहुल (अधिक)।

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754