________________
७०६
पाणिनीय-अष्टाध्यायी-प्रवचनम् __ स०-प्रियं च स्थिरं च स्फिरं च उरु च बहुलं च गुरु च वृद्धं च तृप्रं च दीर्घ च वृन्दारकश्च ते प्रिय०वृन्दारका:, तेषाम्-प्रिय०वृन्दारकाणाम्। प्रश्च स्थश्च स्फश्च वर् च बंहिश्च गर् च वर्षिश्च त्रप् च द्राघिश्च वृन्दश्च ते-प्र०वृन्दा:।
अनु०-अङ्गस्य, भस्य, इष्ठेमेयस्सु इति चानुवर्तते ।
अन्वय:-प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां भानाम् अङ्गानाम् इष्ठेमेयस्सु प्रस्थस्फवबंहिगर्वर्षित्रप्द्राघिवृन्दाः।।
अर्थ:-प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां भसंज्ञकानाम् अङ्गानां स्थाने इष्ठेमेयस्सु प्रत्ययेषु परतो यथासंख्यं प्रस्थस्फवबंहिगर्वर्षित्रप्द्राघिवृन्दा आदेशा भवन्ति । उदाहरणम्__स्थानी आदेश: प्रत्ययः शब्दरूपम् भाषार्थ: (१) प्रियम् प्रः इष्ठन् प्रेष्ठ: बहुतों में अति प्रिय ।
इमनिच् प्रेमा प्रेमभाव।
ईयसुन् प्रेयान् दो में अति प्रिय । (२) स्थिरम् स्थ: इष्ठन् स्थेष्ठ: बहुतों में अति स्थिर ।
इमनिच् xx x x x x
ईयसुन् स्थेयान् दो में अति स्थिर । (३) स्फिरम् स्फ: इष्ठन् स्फेष्ठ: बहुतों में अति स्फिर (विशाल)।
इमनिच् x x x x x x
ईयसुन् स्फेयान् दो में अति स्फिर (विशाल)। (४) उरु वर् इष्ठन् वरिष्ठ: बहुतों में अति उरु (महान्) ।
इमनिच् वरिमा उरुता (महिमा)।
ईयसुन् वरीय: दो में अति उरु (महान्) । (५) बहुलम् बहि: इष्ठन् बंहिष्ठ: बहुतों में अति बहुल (अधिक)।
इमनिच् बंहिमा बहुलता (अधिकता)। ईयसुन् बंहीय: दो में अति बहुल (अधिक)।