Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 727
________________ ७१० पाणिनीय-अष्टाध्यायी- प्रवचनम् उदा०-ज्यायान् । दो में प्रशस्य (प्रशंसनीय) वृद्ध | सिद्धि-ज्यायान् । प्रशस्य + + ईयसुन् । प्रशस्य + ईयस् । ज्य+ईयस् । ज्य+आ यस् । ज्यायस्+सु । ज्यायान् । यहां 'प्रशस्य' शब्द से द्विवचनविभज्योपपदे तरबीयसुनौ (५1३1५७ ) से 'ईयसुन्' प्रत्यय है । 'ज्य च' (५ । ३ । ६१ ) से 'प्रशस्य' को 'ज्य' आदेश होता है और 'वृद्धस्य च' (५1३।६२) से 'वृद्ध' को भी 'ज्य' आदेश होता है। इस सूत्र से 'ज्य' शब्द से उत्तरवर्ती 'ईयसुन्' प्रत्यय को आकार आदेश होता है और यह 'आदेः परस्य ' (१1१1५४) के नियम से 'ईयसुन्' के आदिमवर्ण (ई) के स्थान पर किया जाता है। र-आदेशः (३३) र ऋतो हलादेर्लघोः । १६१ । प०वि०-र: १।१ ऋत: ६ ११ हलादे: ६ । १ लघोः ६ । १ । स०-हल् आदिर्यस्य स हलादि:, तस्य - हलादे: (बहुव्रीहि: ) । अनु०-अङ्गस्य, भस्य, इष्ठेमेयस्सु इति चानुवर्तते । अन्वयः - हलादेर्लघोर्भस्य अङ्गस्य ऋत इष्ठेमेयस्सु रः । अर्थ:- हलादेर्लघोर्भसंज्ञकस्य अङ्गस्य ऋत: स्थाने इष्ठेमेयस्सु प्रत्ययेषु परतो रादेशो भवति । उदा०- (इष्ठन्) प्रथिष्ठः । म्रदिष्ठः । (इमनिच्) प्रथिमा । म्रदिमा । (ईयसुन्) प्रथीयान् । म्रदीयान् । पृथुं मृटुं भृशं चैव कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् । । आर्यभाषा: अर्थ- (हलादे:) हलादि (लघोः) लघु मात्रावाले (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग के (ऋत:) ऋकार के स्थान में (इष्ठेमेयस्सु) इष्ठन्नू, इमनिच्, ईयसुन् प्रत्यय परे होने पर (रः) रकार = र् +अ आदेश होता है। उदा० - ( इष्ठन् ) प्रथिष्ठः । बहुतों में अति पृथु (स्थूल) । प्रदिष्ठः । बहुतों में अति मृदु (कोमल) । (इमनिच्) प्रथिमा । स्थूलता । म्रदिमा । मृदुता (कोमलता) । (ईयसुन्) प्रथीयान् । दो में अति पृथु (स्थूल) । प्रदीयान् । दो में अति मृदु (कोमल) । सिद्धि - (१) प्रथिष्ठः । पृथु+इष्ठन्। पृथु+इष्ठ। पृथ्+इष्ठ। प्रथ्+इष्ठ। प्रथिष्ठ+सु । प्रथिष्ठः ।

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754