Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
यिट्-आगमः
षष्ठाध्यायस्य चतुर्थः पादः
७०६
(३१) इष्ठस्य यिट् च । १५६ । प०वि०-इष्ठस्य ६।१ यिट् १ । १ च अव्ययपदम् । अनु० - अङ्गस्य, भस्य, बहोः, भूः, बहोरिति चानुवर्तते । अन्वयः-बहोर्भाद् अङ्गाद् इष्ठस्य यिट् बहोश्च भूः । अर्थ :- बहोरित्येतस्माद् भसंज्ञकाद् अङ्गाद् उत्तरस्य इष्ठन्-प्रत्ययस्य यिडागमो भवति, बहो: स्थाने च भूरादेशो भवति ।
उदा०-भूयिष्ठः । भूयिष्ठां ते नम उक्ति विधेम (यजु० ४० । १६ ) आर्यभाषाः अर्थ-(बहोः) बहु इस (भात्) भ-संज्ञक (अङ्गात्) अङ्ग से परे (इष्ठस्य) इष्ठन् प्रत्यय को ( यिट् ) यिट् आगम होता है (च) और (बहोः) बहु के स्थान में (भूः) भू आदेश होता है।
उदा०-१ -भूयिष्ठः । बहुतों में से बहु (अधिक) । भूयिष्ठां ते नम उक्ति विधेम । (यजु० ४० ११६) ।
सिद्धि-भूयिष्ठः । बहु + इष्ठन् । बहु+इष्ठ । बहु + यिट् + इष्ठ । भू+य्+इष्ठ । भूयिष्ठ+ सु । भूयिष्ठः ।
यहां 'बहु' शब्द से ‘अतिशायने तमबिष्ठनौं (५1३1५७) से 'इष्ठन्' प्रत्यय है 'बहु' शब्द से उत्तरवर्ती इस प्रत्यय को इस सूत्र से 'यिट्' आगम होता है और 'बहु' को 'भू' आदेश भी होता है। 'यिट्' आगम में इकार उच्चारणार्थ (यू) है।
आकार-आदेशः
(३२) ज्यादादीयसः । १६० ।
प०वि० - ज्यात् ५ ।१ आत् १ । १ ईयस ६ । १ ।
अनु०-अङ्गस्य, भस्य इति चानुवर्तते ।
अन्वयः-ज्याद् भाद् अङ्गाद् ईयस आत् ।
अर्थ:-ज्याद् इत्येतस्माद् भसंज्ञकाद् अङ्गाद् उत्तरस्य ईयसुन्-प्रत्ययस्य
आकारादेशो भवति।
उदा०-ज्यायान् ।
आर्यभाषाः अर्थ-( ज्यात्) ज्य इस (भात्) भ-संज्ञक (अङ्गात्) अङ्ग से परे (ईयसः) ईयसुन् प्रत्यय को (आत्) आकार आदेश होता है ।