Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 721
________________ पाणिनीय-अष्टाध्यायी- प्रवचनम् सिद्धि-(१) पटिष्ठ: । पटु+इष्ठन्। पटु+इष्ठ। पट्+इष्ठ। पटिष्ठ+सु । पटिष्ठः । यहां 'पटु' शब्द से ‘अतिशायने तमबिष्ठनों (५1३1५५) से अतिशायन (प्रकर्ष) अर्थ में 'इष्ठन्' प्रत्यय है। इस प्रत्यय के परे होने पर इस सूत्र से 'पटु' के टि-भाग ( उ ) का लोप होता है। ऐसे ही- लघिष्ठः । ७०४ (२) पटिमा। यहां 'पटु' शब्द से पृथ्वादिभ्यः इमनिज्वा' (५1१1१२२) से भाव-अर्थ में 'इमनिच्' प्रत्यय है। शेष कार्य पूर्ववत् है । ऐसे ही - लघिमा । (३) पटीयान् । यहां 'पटु' शब्द से 'द्विवचनविभज्योपपदे तरबीयसुनौं (५1३1५७) से 'ईयसुन्' प्रत्यय है। शेष कार्य पूर्ववत् है । ऐसे ही- लघीयान् । यणादिपरस्य लोपः (२८) स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः | १५६ । प०वि०-स्थूल-दूर- युव-ह्रस्व- क्षिप्राणाम् ६ । ३ यणादिपरम् १।१ पूर्वस्य ६ ।१ च अव्ययपदम् गुणः १ । १ । स०-स्थूलं च दूरं च युवा च ह्रस्वश्च क्षिप्रं च क्षुद्रश्च स्थूल०क्षुद्रा:, तेषाम्-स्थूल०क्षुद्राणाम् (इतरेतरयोगद्वन्द्वः) । यण् आदि यस्य तद् यणादि, यणादि च अदः परं च इति यणादिपरम् (बहुव्रीहिगर्भितकर्मधारयः) । अनु०-अङ्गस्य, भस्य, लोप:, इष्ठेमेयस्सु इति चानुवर्तते । अन्वयः-स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां भानाम् अङ्गानां इष्ठेमेयस्सु यणादिपरं लोप:, पूर्वस्य च गुणः । अर्थ::-स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां भसंज्ञकानाम् अङ्गानाम् इष्ठेमेयस्सु प्रत्ययेषु परतो यणादि परस्य भागस्य लोपो भवति, पूर्वस्य च गुणो भवति । उदा०-(स्थूलम्) स्थविष्ठः (इष्ठन्)। स्थवीयान् (ईयसुन्) । (दूरम्) दविष्ठः (इष्ठन्) । दवीयान् ( ईयसुन्) । (युवन् ) यविष्ठः (इष्ठन् ) । यवीयान् (ईयसुन्) । (ह्रस्व:) ह्रसिष्ठः (इष्ठन् ) । ह्रसिमा (इमनिच्)। ह्रसीयान् (ईयसुन्)। (क्षिप्रम् ) क्षेपिष्ठः (इष्ठन् ) । क्षेपिमा (इमनिच्)।

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754