Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 719
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् 1 नादिषु (४।१।९९) बिल्वादयः शब्दाः पठ्यन्ते । तेषां च 'नडादीनां कुक् च' (४।२।९१) इति कुगागमो विधीयते । ते चात्र सकुगामा बिल्वकादयः शब्दा गृह्यन्ते । ७०२ आर्यभाषाः अर्थ - (बिल्वकादिभ्यः) बिल्वक आदि शब्दों से परे जो (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग (छस्य) छ- प्रत्यय है उसका (तद्धिते) तद्धित प्रत्यय परे होने पर (लुक) लोप होता है। उदा०-बिल्व जिस वाटिका में वह बिल्वकीया। उस बिल्वकीया वाटिका में होनेवाले वृक्ष आदि-बैल्वका: । ऐसे ही - वैणुका : आदि। शेष उदाहरण संस्कृतभाग में देख लेवें । सिद्धि-बिल्वकाः। बिल्व + छ । बिल्व+ईय। बिल्व+कुक्+ईय। बिल्व+क्+ईय । बिल्वकीय+अण् । बिल्वकीय+अ । बैल्व्०+अ । बैल्व+जस्। बैल्वाः । यहां प्रथम 'बिल्व' शब्द से 'उत्करादिभ्यश्छ: ' (४/२/९०) से चातुरर्थिक 'छ' प्रत्यय है। 'नडादीनां कुक् च' (४/२/९१) से 'कुक्' आगम होता है । तत्पश्चात् 'तत्र भव:' (४।३।५३) से प्राग्दीव्यतीय तद्धित 'अण्' प्रत्यय है। इस 'अण्' प्रत्यय के परे होने पर इस सूत्र से 'छ' (ईय) प्रत्यय का लुक् होता है। ऐसे ही - वैणुका : आदि । तृ-लोपः (२६) तुरिष्ठेमेयस्सु । १५४ । प०वि० -तुः ६ । १ इष्ठ -इम - ईयस्सु ७ । ३ । स०-इष्ठश्च इमा च ईयाँश्च ते इष्ठेमेयांस:, तेषु इष्ठेमेयस्सु (इतरेतरयोगद्वन्द्वः) । अनु०-अङ्गस्य, भस्य, लोप इति चानुवर्तते । अन्वयः - तुर्भस्य अङ्गस्य इष्ठेमेयस्सु लोपः । अर्थः-तुः=तृ इत्येतस्य भसंज्ञकस्य अङ्गस्य इष्ठेमेयस्सु प्रत्ययेषु परतो लोपो भवति । उदा०-(इष्ठन्) आसुतिं करिष्ठः (ऋ० ७ । ९७।७) । विजयिष्ठः । वहिष्ठः। (ईयसुन्) दोहीयसी धेनुः । इमनिग्रहणमुत्तरार्थम् । आर्यभाषाः अर्थ- (तुः ) 'तृ' इस (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग का (इष्ठेमेयस्सु) इष्ठन्, इमनिच्, ईयसुन् प्रत्यय परे होने पर (लोपः) लोप होता है।

Loading...

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754