Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
1
नादिषु (४।१।९९) बिल्वादयः शब्दाः पठ्यन्ते । तेषां च 'नडादीनां कुक् च' (४।२।९१) इति कुगागमो विधीयते । ते चात्र सकुगामा बिल्वकादयः शब्दा गृह्यन्ते ।
७०२
आर्यभाषाः अर्थ - (बिल्वकादिभ्यः) बिल्वक आदि शब्दों से परे जो (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग (छस्य) छ- प्रत्यय है उसका (तद्धिते) तद्धित प्रत्यय परे होने पर (लुक) लोप होता है।
उदा०-बिल्व जिस वाटिका में वह बिल्वकीया। उस बिल्वकीया वाटिका में होनेवाले वृक्ष आदि-बैल्वका: । ऐसे ही - वैणुका : आदि। शेष उदाहरण संस्कृतभाग में देख लेवें ।
सिद्धि-बिल्वकाः। बिल्व + छ । बिल्व+ईय। बिल्व+कुक्+ईय। बिल्व+क्+ईय । बिल्वकीय+अण् । बिल्वकीय+अ । बैल्व्०+अ । बैल्व+जस्। बैल्वाः ।
यहां प्रथम 'बिल्व' शब्द से 'उत्करादिभ्यश्छ: ' (४/२/९०) से चातुरर्थिक 'छ' प्रत्यय है। 'नडादीनां कुक् च' (४/२/९१) से 'कुक्' आगम होता है । तत्पश्चात् 'तत्र भव:' (४।३।५३) से प्राग्दीव्यतीय तद्धित 'अण्' प्रत्यय है। इस 'अण्' प्रत्यय के परे होने पर इस सूत्र से 'छ' (ईय) प्रत्यय का लुक् होता है। ऐसे ही - वैणुका : आदि । तृ-लोपः
(२६) तुरिष्ठेमेयस्सु । १५४ ।
प०वि० -तुः ६ । १ इष्ठ -इम - ईयस्सु ७ । ३ ।
स०-इष्ठश्च इमा च ईयाँश्च ते इष्ठेमेयांस:, तेषु इष्ठेमेयस्सु (इतरेतरयोगद्वन्द्वः) ।
अनु०-अङ्गस्य, भस्य, लोप इति चानुवर्तते । अन्वयः - तुर्भस्य अङ्गस्य इष्ठेमेयस्सु लोपः ।
अर्थः-तुः=तृ इत्येतस्य भसंज्ञकस्य अङ्गस्य इष्ठेमेयस्सु प्रत्ययेषु परतो लोपो भवति
।
उदा०-(इष्ठन्) आसुतिं करिष्ठः (ऋ० ७ । ९७।७) । विजयिष्ठः । वहिष्ठः। (ईयसुन्) दोहीयसी धेनुः । इमनिग्रहणमुत्तरार्थम् ।
आर्यभाषाः अर्थ- (तुः ) 'तृ' इस (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग का (इष्ठेमेयस्सु) इष्ठन्, इमनिच्, ईयसुन् प्रत्यय परे होने पर (लोपः) लोप होता है।