Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः
७०३
उदा०
- ( इष्ठन्) आसुतिं करिष्ठः (ऋ० ७१९७/७ ) । करिष्ठ: - बहुतों में अतिशयकर्ता । विजयिष्ठः । वहिष्ठः । (इमनिच् ) इसका उदाहरण नहीं है । ( ईयसुन्) दोहीयसी धेनु: । दोनों में से अधिक दूध देनेवाली गौ । 'इमनिच्' का ग्रहण उत्तरार्थ है । सिद्धि- (१) करिष्ठः । कृ+तृच् । कृ+तृ । कर्+तृ । कर्तृ+इष्ठन् । कर्तृ+इष्ठ। कर्+इष्ठ। करिष्ठ+सु। करिष्ठः ।
यहां 'डुकृञ् करणे' (तना० उ०) धातु से 'वुल्तृचौं' (३ । १ । १३३) से 'तृच्' प्रत्यय है। तत्पश्चात् 'कर्तृ' शब्द से 'तुश्छन्दसि' (५1३1५९) से अतिशायन अर्थ में 'इष्ठन्' प्रत्यय है। इस प्रत्यय के परे होने पर 'कतृ' के 'तृ' का लोप होता है।
(२) दोहीयसी । दुह्+तृच् । दोह+तृ। दोह्+तृ+ईयसुन् । दोह+ईयस् । दोहीयस्+ङीप् । दोहीयस्+ई। दोहीयसी+सु । दोहीयसी ।
यहां प्रथम 'दुह प्रपूरणे' (अदा०प०) धातु से पूर्ववत् 'तृच्' प्रत्यय है। तत्पश्चात् 'तुश्छन्दसि' (५1३1५९) से अतिशायन अर्थ में 'ईयसुन्' प्रत्यय है । इस प्रत्यय के परे होने पर दोह+तृ ' के 'तृ' का लोप होता है । पुनः प्रत्यय के उगित् होने से 'उगितश्च' (४/१/६ ) से स्त्रीलिङ्ग में 'ङीप्' प्रत्यय होता है।
विशेषः तृ-अन्त शब्दों से 'तुश्छन्दसि' (५1३1५९) से अजादि इष्ठन् और ईयसुन् प्रत्ययों का विधान किया गया है, इष्ठन् का नहीं। अतः यह 'इष्ठन्' प्रत्यय का उदाहरण सम्भव नहीं है । 'इष्ठन्' का ग्रहण उत्तरार्थ किया गया है।
टि-लोप:
(२७) टेः । १५५ ।
वि०-टे: ६ |१ |
अनु०-अङ्गस्य, भस्य, लोप:, इष्ठेमेयस्सु इति चानुवर्तते । अन्वयः-भस्य अङ्गस्य टेरिष्ठेमेयस्सु लोपः । अर्थः-भसंज्ञकस्य अङ्गस्य टेरिष्ठेमेयस्सु प्रत्ययेषु परतो लोपो भवति । उदा०-(इष्ठन्) पटिष्ठः, लघिष्ठः । (इमनिच्) पटिमा, लघिमा । (ईयसुन्) पटीयान्, लघीयान् ।
आर्यभाषाः अर्थ- (भस्य) भ-संज्ञक (अङ्ग्ङ्गस्य) अङ्ग के (ट) टि-भाग का (इष्ठेमेयस्सु) इष्ठन्, इमनिच्, ईयसुन् प्रत्यय परे होने पर (लोपः) लोप होता है।
उदा०- ( इष्ठन् ) पटिष्ठ: । बहुतों में पटु (चतुर ) । लघिष्ठ: । बहुतों में लघु (छोटा) । (इमनिच्) पटिमा । चतुरता । लघिमा । लघुता। (ईयसुन्) पटीयान् । दो में चतुर । लघीयान् । दो में से लघु ।
से