Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
६८४
पाणिनीय-अष्टाध्यायी-प्रवचनम् यहां श्वन् शब्द से शस् प्रत्यय करने पर भ-संज्ञक श्वन्' शब्द को इस सूत्र से सम्प्रसारण होता है। सम्प्रसारणाच्च' (६।१।१०६) से पूर्वरूप एकादेश होता है। ऐसे ही-शुना (टा)। शुने (डे)।
(२) यूनः। युवन्' शब्द से पूर्ववत् ।
(३) मघोनः । मघवन्' शब्द से पूर्ववत् । अकारलोप:
(६) अल्लोपोऽनः।१३४। प०वि०-अल्लोप: १।१ अन: ६।१। स०-अतो लोप इति अल्लोप: {अत्+लोप:} (षष्ठीतत्पुरुषः)। अनु०-अङ्गस्य, भस्य इति चानुवर्तते। अन्वय:-अनो भस्य अङ्गस्य अल्लोप: । अर्थ:-अन्-अन्तस्य भस्य अङ्गस्य अकारलोपो भवति । उदा०-त्वं राज्ञ: पश्य। राज्ञा। राज्ञे। त्वं तक्ष्ण: पश्य । तक्ष्णा । तक्ष्णे।
आर्यभाषा: अर्थ-(अन:) अन् जिसके अन्त में है उस (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग के (अल्लोप:) अकार का लोप होता है।
उदा०-त्वं राज्ञः पश्य । तू राजाओं को देख। राज्ञा। एक राजा केद्वारा। राज्ञे। एक राजा केलिये। त्वं तक्ष्ण: पश्य। तू तक्षाओं को देख। तक्षा खाती (बढ़ई)। तक्ष्णा। एक तक्षा केद्वारा। तक्ष्णे। एक तक्षा केलिये।
सिद्धि-(१) राज्ञः। राजन्+शस्। राजन्+अस्। राज्न्+अस्। राज्+अस् । राजस् । राज्ञः।
यहां राजन् शब्द से शस् प्रत्यय परे होने पर इस सूत्र से भ-संज्ञक राजन्’ अङ्ग के अकार का लोप होता है। 'स्तो: श्चुना श्चः' (८।४।४०) से तवर्ग नकार को चवर्ग अकार आदेश होता है। ऐसे ही-राज्ञा (टा)। राजे (डे)।
(२) तक्ष्णः । 'तक्षन्' शब्द से पूर्ववत् । अकारलोप:
(७) षपूर्वहन्धृतराज्ञामणि।१३५ । प०वि०-षपूर्व-हन्-धृतराज्ञाम् ६।३ अणि ७।१।
स०-ष: पूर्वो यस्मात् स षपूर्व: । षपूर्वश्च हन् च धृतराजा च ते षपूर्वहन्धृतराजानः, तेषाम्-षपूर्वहन्धृतराज्ञाम् (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः)।