Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 714
________________ षष्ठाध्यायस्य चतुर्थः पादः ६६७ (६) शाङ्गरवी । यहां शारिव' शब्द से शारिवाद्यत्रो डीन्' (४।१।७३) स्त्रीलिङ्ग में 'डीन्' प्रत्यय है। शेष कार्य पूर्ववत् है। (७) दाक्षिः । दक्ष+इन् । दक्ष+इ। दाक्ष+इ। दाक्षि+सु । दाक्षिः। यहां दक्ष' शब्द से 'अत इज्' (४।१।९५) से अपत्य-अर्थ में 'इञ्' प्रत्यय है। तद्धित इञ्' प्रत्यय परे होने पर इस सूत्र से 'दक्ष' के अन्त्य अकार का लोप होता है। ऐसे ही-प्लाक्षि:, चौडिः। (८) बालाकिः। यहां 'बलाका' शब्द से 'बाहादिभ्यश्च (४।१४९६) से अपत्य-अर्थ में इञ्' प्रत्यय है। शेष कार्य पूर्ववत् है। ऐसे ही सुमित्रा' शब्द से-सौमित्रिः। उपधा-लोपः(२१) सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः।१४६ । प०वि०-सूर्य-तिष्य-अगस्त्य-मत्स्यानाम् ६।३ (सम्बन्धषष्ठी) य: ६।१ उपधाया: ६।१।। ____स०-सूर्यश्च तिष्यश्च अगस्त्यश्च मत्स्यश्च ते सूर्यतिष्यागस्त्यमत्स्या:, तेषाम्-सूर्यतिष्यागस्त्यमत्स्यानाम् (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, भस्य, लोप:, तद्धिते, ईति इति चानुवर्तते। अन्वयः-सूर्यतिष्यागस्त्यमत्स्यानां भानाम् अङ्गानाम् उपधाया य ईति तद्धिते च लोपः। अर्थ:-सूर्यतिष्यागस्त्यमत्स्यानां भसंज्ञकानाम् अङ्गानाम् उपधाभूतस्य यकारस्य ईकारे तद्धिते च प्रत्यये परतो लोपो भवति । उदा०-(सूर्य:) सूर्येण एकदिक्-सौरी बलाका। (तिष्य:) तिष्येण युक्तम्-तैष्यम् अहः । तैषी रात्रिः। (अगस्त्य:) अगस्त्यस्य अपत्यं स्त्री-आगस्ती। आगस्त्या अयम्-आगस्तीयः। (मत्स्य:) मत्सी। आर्यभाषा: अर्थ-(सूर्यतिष्यागस्त्यमत्स्यानाम्) सूर्य, तिष्य, अगस्त्य, मत्स्यसम्बन्धी (भस्य) भ-संज्ञक (अङ्गस्य) अङ्गों के (उपधायाः) उपधाभूत (य:) यकार का (इति) ईकार और (तद्धिते) तद्धित प्रत्यय परे होने पर (लोपः) लोप होता है। उदा०-(सूर्य) सौरी बलाका । सूर्य के एकदिक्-समान दिशावाली बगुलों की पंक्ति। (तिष्य) तैष्यम् अहः । तिष्य नक्षत्र से युक्त दिन। तिष्य-पुष्य नक्षत्र। (अगस्त्य) आगस्ती। अगस्त्य ऋषि की पुत्री। आगस्तीयः । अगस्त्य की दिशा (दक्षिण) में होनेवाला। (मत्स्य) मत्सी। मछली।

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754