________________
षष्ठाध्यायस्य चतुर्थः पादः
६६७ (६) शाङ्गरवी । यहां शारिव' शब्द से शारिवाद्यत्रो डीन्' (४।१।७३) स्त्रीलिङ्ग में 'डीन्' प्रत्यय है। शेष कार्य पूर्ववत् है।
(७) दाक्षिः । दक्ष+इन् । दक्ष+इ। दाक्ष+इ। दाक्षि+सु । दाक्षिः।
यहां दक्ष' शब्द से 'अत इज्' (४।१।९५) से अपत्य-अर्थ में 'इञ्' प्रत्यय है। तद्धित इञ्' प्रत्यय परे होने पर इस सूत्र से 'दक्ष' के अन्त्य अकार का लोप होता है। ऐसे ही-प्लाक्षि:, चौडिः।
(८) बालाकिः। यहां 'बलाका' शब्द से 'बाहादिभ्यश्च (४।१४९६) से अपत्य-अर्थ में इञ्' प्रत्यय है। शेष कार्य पूर्ववत् है। ऐसे ही सुमित्रा' शब्द से-सौमित्रिः। उपधा-लोपः(२१) सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः।१४६ ।
प०वि०-सूर्य-तिष्य-अगस्त्य-मत्स्यानाम् ६।३ (सम्बन्धषष्ठी) य: ६।१ उपधाया: ६।१।। ____स०-सूर्यश्च तिष्यश्च अगस्त्यश्च मत्स्यश्च ते सूर्यतिष्यागस्त्यमत्स्या:, तेषाम्-सूर्यतिष्यागस्त्यमत्स्यानाम् (इतरेतरयोगद्वन्द्व:)।
अनु०-अङ्गस्य, भस्य, लोप:, तद्धिते, ईति इति चानुवर्तते।
अन्वयः-सूर्यतिष्यागस्त्यमत्स्यानां भानाम् अङ्गानाम् उपधाया य ईति तद्धिते च लोपः।
अर्थ:-सूर्यतिष्यागस्त्यमत्स्यानां भसंज्ञकानाम् अङ्गानाम् उपधाभूतस्य यकारस्य ईकारे तद्धिते च प्रत्यये परतो लोपो भवति ।
उदा०-(सूर्य:) सूर्येण एकदिक्-सौरी बलाका। (तिष्य:) तिष्येण युक्तम्-तैष्यम् अहः । तैषी रात्रिः। (अगस्त्य:) अगस्त्यस्य अपत्यं स्त्री-आगस्ती। आगस्त्या अयम्-आगस्तीयः। (मत्स्य:) मत्सी।
आर्यभाषा: अर्थ-(सूर्यतिष्यागस्त्यमत्स्यानाम्) सूर्य, तिष्य, अगस्त्य, मत्स्यसम्बन्धी (भस्य) भ-संज्ञक (अङ्गस्य) अङ्गों के (उपधायाः) उपधाभूत (य:) यकार का (इति) ईकार और (तद्धिते) तद्धित प्रत्यय परे होने पर (लोपः) लोप होता है।
उदा०-(सूर्य) सौरी बलाका । सूर्य के एकदिक्-समान दिशावाली बगुलों की पंक्ति। (तिष्य) तैष्यम् अहः । तिष्य नक्षत्र से युक्त दिन। तिष्य-पुष्य नक्षत्र। (अगस्त्य) आगस्ती। अगस्त्य ऋषि की पुत्री। आगस्तीयः । अगस्त्य की दिशा (दक्षिण) में होनेवाला। (मत्स्य) मत्सी। मछली।