Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar

View full book text
Previous | Next

Page 711
________________ ६६४ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थः-ओः=उकारान्तस्य भस्य अङ्गस्य तद्धिते प्रत्यये परतो गुणो भवति । उदा०-बभ्रोर्गोत्रापत्यम्-बाभ्रव्यः कौशिकः । मण्डोर्गोत्रापत्यम्माण्डव्यः । शङ्कवे हितम् - शङ्कव्यं दारु । पिचवे हित: - पिचव्यः कार्पास: । कमण्डलवे हिता - कमण्डलव्या मृत्तिका । परशवे हितम् - परशव्यम् अय: । उपगोरपत्यम्-औपगवः | कपटोरपत्यम्-कापटवः । आर्यभाषाः अर्थ- (ओ: ) उकार जिसके अन्त में है उस (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग को (तद्धिते) तद्धित प्रत्यय परे होने पर (गुण:) गुण होता है । उदा०-बाभ्रव्यः । बभ्रु का पौत्र (कौशिक) | माण्डव्यः । मण्डु का पौत्र । शङ्कव्यं दारु। शङ्कु=खूंटा के लिये हितकारी लकड़ी । पिचव्य: कार्पास: । पिचु (रुई) के लिये हितकारी कपास । कमण्डलव्या मृत्तिका । कमण्डलु = जलपात्र के लिये हितकारी मिट्टी । परशव्यम् अयः। परशु=कुठार के लिये हितकारी लोहा । औपगवः । उपगु का पुत्र । कापटवः । कपटु का पुत्र । सिद्धि - (१) बाभ्रव्यः । बभ्रु+यञ् । बभ्रु+य । बाभ्रो+य । बाभ्रुअव्+य । बाभ्रव्य+सु । बाभ्रव्यः । यहां उकारान्त 'बभ्रु' शब्द से 'मधुबभ्रुवोर्ब्राह्मणकौशिकयोः' (४ | २ | १०६) से गोत्रापत्य अर्थ में 'यञ्' प्रत्यय है। इस सूत्र से 'बभ्रु' शब्द को तद्धित 'यञ्' प्रत्यय परे होने पर गुण होता है । 'वान्तो यि प्रत्यये ( ६ |१| ७८ ) से अव् - आदेश और 'तद्धितेष्वचामादेः' (७ 1२ 1११७) से अङ्ग को आदिवृद्धि होती है। (२) माण्डव्यः | यहां 'मण्डु' शब्द से 'गर्गादिभ्यो यञ्' (४।२1१०५) से गोत्रापत्य अर्थ में 'यञ्' प्रत्यय है। शेष कार्य पूर्ववत् है । (३) शङ्कव्यम् | यहां 'शङ्कु' शब्द से 'उगवादिभ्यो यत् ( ५1१ 12 ) से हित-अर्थ में 'यत्' प्रत्यय है। शेष कार्य पूर्ववत् है। ऐसे ही पिचु' शब्द से 'पिचव्यः, कमण्डलु' शब्द से - कमण्डलव्या, 'परशु' शब्द से - परशव्यम् । (४) औपगवः । यहां 'उपगु' शब्द से 'तस्यापत्यम्' (४ 1१1९२) से अपत्य- अर्थ में 'अण्' प्रत्यय है। ऐसे ही 'कपटु' शब्द से - कापटवः । उकार-लोप: (१६) ढे लोपोऽकद्रवाः । १४७ । प०वि०-ढे ७ ।९ लोप: १।१ अकद्र्वाः ६।१। स०-न कद्रूरिति अकद्रूः, तस्या:- अकद्रवाः (षष्ठीतत्पुरुषः ) ।

Loading...

Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754