Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
६६४
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थः-ओः=उकारान्तस्य भस्य अङ्गस्य तद्धिते प्रत्यये परतो गुणो
भवति ।
उदा०-बभ्रोर्गोत्रापत्यम्-बाभ्रव्यः कौशिकः । मण्डोर्गोत्रापत्यम्माण्डव्यः । शङ्कवे हितम् - शङ्कव्यं दारु । पिचवे हित: - पिचव्यः कार्पास: । कमण्डलवे हिता - कमण्डलव्या मृत्तिका । परशवे हितम् - परशव्यम् अय: । उपगोरपत्यम्-औपगवः | कपटोरपत्यम्-कापटवः ।
आर्यभाषाः अर्थ- (ओ: ) उकार जिसके अन्त में है उस (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग को (तद्धिते) तद्धित प्रत्यय परे होने पर (गुण:) गुण होता है ।
उदा०-बाभ्रव्यः । बभ्रु का पौत्र (कौशिक) | माण्डव्यः । मण्डु का पौत्र । शङ्कव्यं दारु। शङ्कु=खूंटा के लिये हितकारी लकड़ी । पिचव्य: कार्पास: । पिचु (रुई) के लिये हितकारी कपास । कमण्डलव्या मृत्तिका । कमण्डलु = जलपात्र के लिये हितकारी मिट्टी । परशव्यम् अयः। परशु=कुठार के लिये हितकारी लोहा । औपगवः । उपगु का पुत्र । कापटवः । कपटु का पुत्र ।
सिद्धि - (१) बाभ्रव्यः । बभ्रु+यञ् । बभ्रु+य । बाभ्रो+य । बाभ्रुअव्+य । बाभ्रव्य+सु ।
बाभ्रव्यः ।
यहां उकारान्त 'बभ्रु' शब्द से 'मधुबभ्रुवोर्ब्राह्मणकौशिकयोः' (४ | २ | १०६) से गोत्रापत्य अर्थ में 'यञ्' प्रत्यय है। इस सूत्र से 'बभ्रु' शब्द को तद्धित 'यञ्' प्रत्यय परे होने पर गुण होता है । 'वान्तो यि प्रत्यये ( ६ |१| ७८ ) से अव् - आदेश और 'तद्धितेष्वचामादेः' (७ 1२ 1११७) से अङ्ग को आदिवृद्धि होती है।
(२) माण्डव्यः | यहां 'मण्डु' शब्द से 'गर्गादिभ्यो यञ्' (४।२1१०५) से गोत्रापत्य अर्थ में 'यञ्' प्रत्यय है। शेष कार्य पूर्ववत् है ।
(३) शङ्कव्यम् | यहां 'शङ्कु' शब्द से 'उगवादिभ्यो यत् ( ५1१ 12 ) से हित-अर्थ में 'यत्' प्रत्यय है। शेष कार्य पूर्ववत् है। ऐसे ही पिचु' शब्द से 'पिचव्यः, कमण्डलु' शब्द से - कमण्डलव्या, 'परशु' शब्द से - परशव्यम् ।
(४) औपगवः । यहां 'उपगु' शब्द से 'तस्यापत्यम्' (४ 1१1९२) से अपत्य- अर्थ में 'अण्' प्रत्यय है। ऐसे ही 'कपटु' शब्द से - कापटवः ।
उकार-लोप:
(१६) ढे लोपोऽकद्रवाः । १४७ ।
प०वि०-ढे ७ ।९ लोप: १।१ अकद्र्वाः ६।१।
स०-न कद्रूरिति अकद्रूः, तस्या:- अकद्रवाः (षष्ठीतत्पुरुषः ) ।