Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
६६२
पाणिनीय-अष्टाध्यायी-प्रवचनम् (३) त्रिंशकः । त्रिंशत्+डुवुन् । त्रिंशत्+वु। त्रिंशत्+अक । त्रिंश्o+अक । त्रिंशक+सु। त्रिंशकः।
यहां 'त्रिशत्' शब्द से 'विंशतित्रिंशद्भ्यां खुन्नसंज्ञायाम् (५।१।२४) से क्रीत-अर्थ में 'डुवुन्' प्रत्यय है। इस डित् प्रत्यय के परे होने पर इस सूत्र से 'त्रिंशत्' के टि-भाग (अत्) का लोप होता है। टि-लोपः
(१६) नस्तद्धिते।१४४। प०वि०-न: ६।१ तद्धिते ७१। अनु०-अङ्गस्य, भस्य, लोप:, टेरिति चानुवर्तते। अन्वय:-नो भस्य अङ्गस्य टेस्तद्धिते लोपः ।
अर्थ:-न: नकारान्तस्य भस्य अङ्गस्य टेस्तद्धिते प्रत्यये परतो लोपो भवति।
उदा०-अग्निशर्मणोऽपत्यम्-आग्निशर्मिः। उडुलोम्नोऽपत्यम्औडुलोमिः।
आर्यभाषा: अर्थ-(न:) नकारान्त (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग के टि:) टि-भाग का (तद्धिते) तद्धित प्रत्यय परे होने पर (लोप:) लोप होता है।
उदा०-आग्निशर्मि: । अग्निशर्मा का अपत्य (सन्तान)। औडुलोमिः । उडुलोम का अपत्य (पुत्र)।
सिद्धि-आग्निशर्मि:। अग्निशर्मन्+इन् । अग्निशमन्+इ। आग्निशम्+इ। आग्निशर्मि+सु। आग्निशर्मिः।
यहां 'अग्निशर्मन्’ शब्द से बाहादिभ्यश्च' (४।१।९६) से अपत्य-अर्थ में इञ्' प्रत्यय है। इस तद्धित 'इञ्' प्रत्यय के परे होने पर इस सूत्र से नकारान्त 'अग्निशमन्' शब्द के टि-भाग (अन्) का लोप होता है। तद्धितेष्वचामादे:' (७।२।११७) से अङ्ग को आदिवृद्धि होती है। ऐसे ही उडुलोमन्’ शब्द से-औडुलोमिः । टिलोप:
(१७) अह्नष्टखोरेव।१४५। प०वि०-अह्नः ६१ ट-खो: ७ १२ एव अव्ययपदम्। स०-टश्च ख् च तौ टखौ, तयो:-टखो: (इतरेतरयोगद्वन्द्व:) । अनु०-अङ्गस्य, भस्य, लोप:, टे:, तद्धिते इति चानुवर्तते।