SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) अर्वती । अर्वन्+ङीप् । अर्वतृ+ई। अर्वत्+ई। अर्वती+सु । अर्वती । यहां 'अर्वन्' शब्द से स्त्रीत्व-विवक्षा में 'तृ' के उगित् होने से 'उगितश्च' (४/१/६ ) से 'ङीप् ' प्रत्यय है । ६७८ (३) आर्वतम् | अर्वन्+अण् । अर्वतृ+अ । आर्वत्+अ । आर्वत + सु । अर्वतम् । यहां ‘अर्वन्' शब्द से ‘तस्यापत्यम्' ( ४ । १ । ९२ ) से अपत्य अर्थ में 'अण्' प्रत्यय है। इस सूत्र से 'अण्' प्रत्यय परे होने पर 'तृ' आदेश होता है । 'तद्धितेष्वचामादेः' (७।२।१७) से अङ्ग को आदिवृद्धि होती है। बहुलं तृ-आदेशः (५३) मघवा बहुलम् । १२८ । प०वि०-मघवा १।१ (षष्ठ्यर्थे) बहुलम् १।१ । अनु० - अङ्गस्य, तृ इति चानुवर्तते । अन्वयः-मघवा अङ्ग्ङ्गस्य बहुलं तृ । अर्थ :- 'मघवा' इत्येतस्य अङ्गस्य बहुलं तृ-आदेशो भवति । उदा०-मघवान्, मघवन्तौ मघवन्तः । मघवन्तम्, मघवन्तौ मघवतः । मघवता ।। मघवती । माघवतम् । बहुलवचनाद् न च भवति-मघवा, मघवानौ, मघवानः । मघवानम्, मघवानौ मघोनः । मघोना। मघोनी । माघवनम्। " आर्यभाषाः अर्थ- ( मघवा ) मघवन् इस ( अङ्गस्य ) अङ्ग को (बहुलम् ) प्रायश: (तृ) तृ-आदेश होता है। उदा०-मघवान् । इन्द्र । मघवन्तौ । दो इन्द्र । मघवन्तः । सब इन्द्र । मघवन्तम् । इन्द्र को । मघवन्तौ । दो इन्द्रों को । मघवत: । सब इन्द्रों को । मघवता । इन्द्र के द्वारा । मघवती । इन्द्र की पत्नी । माघवतम् । इन्द्र का अपत्य ( सन्तान ) । बहुलवचन से 'तृ-आदेश नहीं है होता है - मघवा, मघवानौ, मघवानः । मघवानम्, मघवानौ, मघोनः । मघोना। मघोनी। माघवनम् । अर्थ पूर्ववत् है । सिद्धि - (१) मघवान् । मघवन्+सु । मघवतृ+सु। मघवत्+सु। मघव नुम् त्+सु । मघवन्त्+सु । मघवन्+सु । मघवान्+सु । मघवान् +0 । मघवान् । यहां 'मघवन्' शब्द से 'सु' प्रत्यय है। इस सूत्र से 'सु' प्रत्यय परे होने पर 'मघवन्' शब्द को 'तृ' आदेश होता है। 'तृ' के उगित् होने से 'उगिदचां सर्वनमस्थानेऽधातो:' ( ७ 1१1७०) से 'नुम्' आगम, 'संयोगान्तस्य लोप:' (८/२/२३) से तकार का लोप, 'सर्वनामस्थाने चाऽसम्बुद्धौ (६/४/८) से नकारान्त अङ्ग की
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy