________________
६७७
षष्ठाध्यायस्य चतुर्थः पादः (४) विशशरतुः । शृ हिंसायाम्' (ऋयाउ०) पूर्ववत् । (५) लुलविथ । 'लू छेदने (क्रयाउ०) पूर्ववत् ।
(६) पुपविथ। पूत्र पवने (क्रया उ०) पूर्ववत् । तृ-आदेश:
(५२) अर्वणस्त्रसावनञः।१२७। प०वि०-अर्वण: ६।१ तृ १।१ (सु-लुक्) असौ ७।१ अनञ: ५ ।१ ।
स०-न सुरिति असु:, तस्मिन्-असौ (नञ्तत्पुरुष:)। न नञ् इति अनञ्, तस्मात्-अनञः (नञ्तत्पुरुषः)।
अनु०-अङ्गस्य इत्यनुवर्तते। अन्वय:-अनमोऽर्वणोऽङ्गस्य तृ, असौ।
अर्थ:-अनत्र उत्तरस्य 'अर्वन्' इत्येतस्य अङ्गस्य तृ-आदेशो भवति, सु-वर्जिते प्रत्यये परत:।
उदा०-अर्वन्तौ, अर्वन्त: । अर्वता, अर्वद्भ्याम्, अर्वििद्भः । अर्वती। आर्वतम्।
आर्यभाषा: अर्थ-(अनञः) जो नञ् से परे नहीं है उस (अर्वण:) अर्वन् (अङ्गस्य) अङ्ग को (४) तृ-आदेश होता है (असौ) 'सु' (१।१) से भिन्न पत्यय परे होने पर।
उदा०-अर्वन्तौ। दो घोड़े। अर्वन्तः। सब घोड़े। अर्वता। एक घोड़े के द्वारा। अर्वद्भ्याम् । दो घोड़ों के द्वारा। अर्वदिभिः। सब घोड़ों के द्वारा। अर्वती। घोड़ी। आर्वतम् । घोड़े का अपत्य (सन्तान)।
सिद्धि-(१) अर्वन्तौ। अर्वन्+औ। अर्वतृ+औ। अर्वत्+औ। अर्व नुम् त्+औ। अर्वन्त्+औ। अर्वन्तौ।
यहां 'अर्वन्' प्रातिपदिक से स्वौजस०' (४।१।२) से 'औ' प्रत्यय है। इस सूत्र से 'सु' (११) से भिन्न औ' प्रत्यय परे होने पर अर्वन्' शब्द के अन्त्य नकार को 'अलोऽन्त्यस्य' (१११५२) के नियम से तृ' आदेश होता है। तृ' में ऋकार अनुबन्ध है। नानुबन्धकृतमनेकालत्वम्' इस परिभाषा से यह अनेकाल नहीं है अत: 'अनेकाशित् सर्वस्य' (११५५) से सर्व-आदेश नहीं होता है। 'त' के 'उगित्' होने से उगिदचां सर्वनामस्थानेऽधातो:' (७।१७०) से नुम्' अगम होता है। ऐसे ही-अर्वन्त: (जस्)। अर्वता (टा)। अभ्याम् (भ्याम्) । अर्वद्भिः (भिस्)।