Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः
६४१ (६) ज्ञपयति । यहां ज्ञा अवबोधने (क्रया०प०) धातु से पूर्ववत् णिच् प्रत्यय है। अर्तिही०' (७।३।३६) से 'पुक' आगम होता है। शेष कार्य पूर्ववत् है। 'मारणतोषणनिशामनेषु ज्ञा' (भ्वा० गणसूत्र) से ज्ञा' धातु की मारण-आदि अर्थों में मित्-संज्ञा होती है, अन्यत्र नहीं।
विशेष: 'घट चेष्टायाम्' (भ्वा०आ०) धातु से लेकर 'फण गतौ' (वृत्) तक घटादि धातुओं की मित्-संज्ञा है। वृत्' शब्द घटादि गण की समाप्ति का द्योतक है। मित्-संज्ञक धातु पाणिनीय धातुपाठ के भ्वादिगण में देख लेवें। दीर्घादेश-विकल्पः
(१८) चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ।६३। प०वि०-चिण्-णमुलो: ७।२ दीर्घ: १।१ अन्यतरस्याम् अव्ययपदम्।
स०-चिण् च णमुल् च तो चिण्णमुलौ, तयो:-चिण्णमुलो: (इतरेतरयोगद्वन्द्व:)।
अनु०-अङ्गस्य, उपधायाः, णौ इति चानुवर्तते। अन्वय:-मिताम् अङ्गानाम् उपधायाश्चिण्णमुलोर्णावन्यतरस्यां दीर्घः ।
अर्थ:-मिताम् अङ्गानाम् उपधाया: स्थाने चिण्परके च णौ प्रत्यये परतो विकल्पेन दीर्घा भवति ।
उदा०-चिण्परके णौ-तेन अशमि, अशामि। तेन अतमि, अतामि। णमुल्परके गौ-शमंशमम्, शामंशामम् । तमंतमम्, तामंतामम्।
आर्यभाषाअर्थ-(मिताम्) मित्-संज्ञक (अङ्गस्य) अगों की (उपधायाः) उपधा के स्थान में (चिण्णमुलो:) चिण्परक और णमुल्परक (णौ) णिच् प्रत्यय परे होने पर (अन्यतरस्याम्) विकल्प से (दीर्घः) दीर्घ आदेश होता है। .
उदा०-चिण्परक णिच्-तेन अशमि, अशामि। उसके द्वारा उपशान्त कराया गया। तेन अतमि, अतामि। उसके द्वारा आकाङ्क्षा (इच्छा) कराई गई। णमुल्परक णिच्-शमंशमम्, शामंशामम् । उपशान्त करा-कराकर। तमंतमम्, तामंतामम् । आकाङ्क्षा करा-कराकर।
सिद्धि-(१) अशमि। शम्+णिच् । शम्+इ। शाम्+इ। शामि। शमि+लुङ् । अट्+शमि+ल। अ+शमि+च्लि+ल। अ+शमि+चिण्+तिम्। अ+शम्+इ+त् । अ+शम्+ इ+01 अशमि।