Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अनु०-अङ्गस्य, अचि, उपधायाः, लोप:, क्ङिति इति चानुवर्तते । अन्वयः-छन्दसि तनिपत्योरङ्गयोरुपधाया अचि क्ङिति लोप: । अर्थ :- छन्दसि विषये तनिपत्योरङ्गयोरुपधाया अजादौ किति ङिति च प्रत्यये परतो लोपो भवति ।
६४८
उदा०- ( तनि:) वितत्निरे कवयः (ऋ० १ । १६४ । ५) । ( पतिः ) शकुना इव पप्तिम (ऋ०९।१०७ । २० ) ।
आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में ( तनिपत्योः) तनि और पति (अङ्ग्ङ्गस्य) अंगों की (उपधायाः) उपधा के स्थान में (अचि) अजादि ( क्ङिति ) कित् और ङित् प्रत्यय परे होने पर (लोपः) लोपादेश होता है ।
उदा०
- ( तनि:) वितत्निरे कवयः (ऋ० १/१६४/५) | ( पतिः) शकुना इव पप्तिम (ऋ० ९ । १०७ /२० ) ।
सिद्धि - (१) वितत्निरे । वि+तन्+लिट् । वि+तन्+ल् । वि+तन्+झ। वि+तन्+इरेच् । वि+त्नु+ इरे । वि+तन्-तन्+इरे। वि+त- त्न्+इरे । वितलिरे ।
यहां वि-उपसर्गपूर्वक 'तनु विस्तारे' (तना० उ० ) धातु से 'परोक्षे लिट् ' (३ । ४ । ११५) से लिट्' प्रत्यय है । 'लिटस्तझयोरेशिरेच्' ( ६ |१ | ८) से 'झ' के स्थान में 'इरेच्' आदेश होता है। इस सूत्र से अजादि, कित् 'इरेच्' प्रत्यय परे होने पर 'तन्' अङ्ग की उपधा लोप होता है। 'असंयोगाल्लिट् कित्' (१1214) से 'इरेच्' प्रत्यय किद्वत् है । अङ्ग के उपधालोप को 'द्विर्वचनेऽचिं ' (१/१/५९) से स्थानिवत् मानकर लिटि धातोरनभ्यासस्य' ( ६ 1१1८) से 'तन्' धातु को द्विर्वचन होता है।
(२) पप्तिम। यहां पत्लृ गतौं' (भ्वा०प०) धातु से पूर्ववत् लिट्' प्रत्यय है। 'परस्मैपदानां णल०' (३/४/८२ ) से 'मस्' के स्थान में 'म' आदेश है । 'आर्धधातुकस्येड्वलादेः' (७/२/३५) से 'इट्' आगम होता है। शेष कार्य पूर्ववत् है ।
लोपादेश:
(२५) घसिभसोर्हलि च । १०० । प०वि०-घसि-भसो: ६ । २ हलि ७ । १ च अव्ययपदम् । स०-घसिश्च भस् च तौ घसिभसौ, तयो:- घसिभसोः (इतरेतर
योगद्वन्द्वः) ।
अनु० - अङ्गस्य, अचि, उपधायाः, लोप:, क्ङिति, छन्दसि इति चानुवर्तते ।