Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
लोपादेश:
षष्ठाध्यायस्य चतुर्थः पादः
( ३६ ) श्नसोरल्लोपः । १११ ।
६५६
प०वि०-श्न- असोः ६ । २ अल्लोपः १ । १ ।
स०-श्नश्च अस् च तौ श्नसौ, तयो: - श्नसोः (इतरेतरयोगद्वन्द्वः ) अत्र वा० - 'शकन्ध्वादिषु पररूपं वाच्यम्' (६ । १ । ९४ ) इत्यनेन पररूपं वेदितव्यम् । अतो लोप इति अल्लोपः (षष्ठीतत्पुरुषः ) ।
अनु०-अङ्गस्य, क्ङिति, सार्वधातुके इति चानुवर्तते । अन्वयः -श्नसोरङ्गयोरल्लोप:, सार्वधातुके क्ङिति । अर्थ:-श्नस्य अस्तेश्चाङ्गस्य अकारस्य लोपो भवति सार्वधातुके क्ङिति प्रत्यये परत: ।
।
उदा०- ( श्नम् ) तौ रुन्धः, ते रुन्धन्ति । तौ भिन्तः, ते भिन्दन्ति । ( अस्) तौ स्तः, ते सन्ति ।
आर्यभाषाः अर्थ-(श्नसोः) श्नम् और अस्ति=अस्' (अङ्गस्य) (अङ्गे) के (अल्लोपः) अकार को लोपादेश होता है (सार्वधातुके) सार्वधातुक ( क्ङिति ) कित् और ङित् प्रत्यय परे होने पर ।
उदा०
- ( श्नम् ) तौ रुन्ध: । वे दोनों रोकते हैं । ते रुन्धन्ति । वे सब रोकते हैं । तौ भिन्तः । वे दोनों विदारण करते हैं । ते भिन्दन्ति । वे सब विदारण करते हैं। विदारण=फाड़ना । (अस्) तौ स्तः । वे दोनों हैं । ते सन्ति । वे सब हैं ।
सिद्धि - (१) रुन्ध: । रुध्+लट् । रुध्+ल् । रुध+तस् । रु श्नम् ध्+तस् । रुनध्+तस् । रुन्ध्+तस् । रुन्ध्+धस् । रुनद्+धस् । रुन्०+धस् । रुन्धस् । रुन्धः ।
यहां 'रुधिर् आवरणे' (रुधा०प०) धातु से 'वर्तमाने लट्' (३ ।२ ।१२३) से 'लट्' प्रत्यय है। 'रुधादिभ्यः श्नम्' (३ | १1७८ ) से 'श्नम्' विकरण-प्रत्यय होता है। इस सूत्र से 'श्नम्' के अकार का सार्वधातुक, ङित् 'तस्' प्रत्यय परे होने पर लोप होता है। 'झषस्तथोर्धोऽधः' (८/२ ।४०) से तकार को धकार, 'झलां जश् झशि' (८/४/५३) से 'रुध्' के धकार को जश् दकार और 'झरो झरि सवर्णे (८/४/६५) से दकार का लोप होता है। ऐसे ही झि' (अन्ति) प्रत्यय करने पर - रुन्धन्ति । भिदिर् विदारणे' (रुधा०प०) धातु से - भिन्तः, भिन्दन्ति ।
(२) स्तः । अस्+लट् । अस्+ल् । अस्+तस् । अस्+शप्+तस्। अस्+0+तस् । अस्+तस् । ॰स्+तस् । स्तस्। स्तः ।
यहां 'अस भुवि' (अदा०प०) धातु से वर्तमाने लट्' ( ३।२।१२३) से 'लंटू' प्रत्यय है । 'अदिप्रभृतिभ्यः शप:' ( २/४/७२ ) से 'शप्' प्रत्यय का लुक् होता है। इस