Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
६६६
पाणिनीय-अष्टाध्यायी-प्रवचनम्
होता है और आकारादेश भी होता है- जहाहि । विकल्प-पक्ष में 'ई हल्यघो:' (६ । ४ । ११३ )
से ईकारादेश होता है - जहीहि ।
लोपादेश:
(४३) लोपो यि । ११८
प०वि० - लोप: १ । १ यि ७ । १ ।
अनु०-अङ्गस्य, क्ङिति, सार्वधातुके, जहातेरिति चानुवर्तते । अन्वयः-जहातेरङ्गस्य यि सार्वधातुके क्ङिति लोप: ।
अर्थ:- जहातेरङ्गस्य यकारादौ सार्वधातुके किति ङिति च प्रत्यये परतो लोपो भवति ।
उदा०-स ज॒ह्यात्। तौ ज॒ह्याता॑म् । ते॑ ज॒ह्युः ।
I
आर्यभाषाः अर्थ-(जहाते :) जहाति = हा इस (अङ्गस्य) अङ्ग को (यि) यकारादि (सार्वधातुके) सार्वधातुक ( क्ङिति ) कित् और ङित् प्रत्यय परे होने पर (लोपः ) लोपादेश होता है।
उदा०-स ज॒ह्यात्। वह त्याग करे । तौ जि॒ह्यातम् । वे दोनों त्याग करें। जह्यु: । वे सब त्याग करें।
सिद्धि - (१) जह्यात् । हा+लिङ् । हा+यासुट्+ल् । हा+यास्+तिप् । हा+शप्+ यास्+ति । हा+०+यास्+त् । हा-हा+०+यास्+त् । झ-ह्+या०+त् । ज-ह्+या+त् । जह्यात् । यहां 'ओहाक् त्यागे' (जु०प०) धातु से 'विधिनिमन्त्रणा० ' ( ३ | ३ | १६१) से 'लिङ्' प्रत्यय है। 'यासुट् परस्मैपदेषूदात्तो ङिच्च' (३ | ४ | १०३ ) से 'लिङ्' को उदात्त और ङित् 'यासुट्' आगम होता है । 'जुहोत्यादिभ्यः श्लुः ' (२।४/७५ ) से 'शप्' को 'श्लु' और 'श्लो' (६ 1१1१० ) से धातु को द्वित्व होता है। इस सूत्र से 'हा' अङ्ग को यकारादि, सार्वधातुक, ङित् 'यासुट्' प्रत्यय परे होने पर लोपादेश होता है अर्थात् 'अलोऽन्त्यस्य' (2191५१ ) के नियम से इसके अन्त्य आकार का लोप होता है। 'लिङः सलोपोऽनन्त्यस्य' (७/२/७९ ) से 'यासुद्' के सकार का लोप होता है। ऐसे ही - ज॒ह्याता॑म् ज॒ह्युः ।
एकारादेश:
(४४) घ्वसोरेद्धावभ्यासलोपश्च ॥ ११६ ॥
प०वि०-घु-असो : ६ । २ एत् १ । १ हौ ७ । १ अभ्यासलोपः १ ।१ च
अव्ययपदम् ।