Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः
६६७
सo - घुश्च अस् च तौ घ्वसौ तयो:-ध्वसोः (इतरेतरयोगद्वन्द्वः) । अभ्यासस्य लोप इति अभ्यासलोपः (षष्ठीतत्पुरुष: ) ।
अन्वयः - ध्वसोरङ्गयोर्हो एद् अभ्यासलोपश्च ।
अर्थः-घु-संज्ञकानामङ्गानाम् अस्तेश्चाङ्गस्य हौ प्रत्यये परत एकारादेशो भवति, अभ्यासस्य च लोपो भवति ।
उदा०-(घुः) त्वं देहि। त्वं धेहि । (अस्) त्वम् एधि । शिदयमभ्यासलोप:, तेन सर्वस्याभ्यासस्य लोपो भवति ।
आर्यभाषाः अर्थ-(घ्वसोः) घु-संज्ञक और अस् (अङ्गस्य) अङ्ग को (हौ) हि-प्रत्यय परे होने पर ( एत्) एकारादेश होता है (च) और (अभ्यासलोपः ) सर्व-अभ्यास का लोप होता है।
उदा०- (घु) त्वं देहि । तू दान कर । त्वं धेहि । तू धारण-पोषण कर । (अस्) त्वम् एधि । तू हो ।
यह लोपादेश 'शित्' है अत: 'अनेकाल्शित्सर्वस्य' (१1१1५५ ) से सर्व-अभ्यास को लोपादेश होता है ।
/
सिद्धि - (१) देहि । दा+लोट् । दा+ल् । दा+सिप् । दा+शप्+सि । दा+०+सि । दा-दा+सि । ०-द् ए+हि । दे+हि । देहि ।
यहां 'डुदाञ् दाने' (जु०3०) धातु से 'लोट् च' (३ । ३ । १६२ ) से 'लोट्' प्रत्यय है । 'जुहोत्यादिभ्यः श्लु : ' (२।४/७५) से 'शप्' को श्लु- आदेश और 'श्लौं' (६ 18180) से धातु को द्वित्व होता है। इस सूत्र से घु-संज्ञक 'दा' अंग को हि' प्रत्यय परे होने पर एकारादेश और सर्व-अभ्यास का लोप होता है। 'दाधा घ्वदाप्' (१1१/२०) से 'दा' धातु की 'घु' संज्ञा है ।
(२) धेहि । 'डुधाञ् धारणपोषणयो:' (जु०3०) धातु से पूर्ववत् ।
(३) एधि । अस्+लोट् । अस्+ल् । अस्+सिप् । अस्+शप्+सि। अस्+सि । अस्+हि । ॰स्+धि। ए+धि । एधि ।
यहां 'अस भुवि' (अदा०प०) धातु से 'लोट् च' (३ । ३ । १६२ ) से 'लोट्' प्रत्यय है । 'अदिप्रभृतिभ्यः शप:' ( २/४ /७२ ) से 'शप्' विकरण-प्रत्यय का लुक् होता है। इस सूत्र से 'अस्' अंङ्ग को हि' प्रत्यय परे होने पर एकारादेश होता है। 'इनसोरल्लोपः' (६।४।१११) से ‘अस्' के अकार का लोप और 'हुझलभ्यो हेर्धिः' (६।४।८७) से 'हि' को 'धि' आदेश होता है। सूत्रपाठ में 'अभ्यासलोप' अन्वाचयशिष्ट है अर्थात् यदि अभ्यास हो तो लोप हो जाता है। यहां अभ्यास नहीं है अत: इस लोपादेश की प्रवृत्ति नहीं होती है।