Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
६६८
एकारादेश:
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(४५) अत एकहलमध्येऽनादेशादेर्लिटि । १२० । प०वि०-अत: ६।१ एकहलमध्ये ७ । १ अनादेशादे: ६ । १ लिटि ७ । १ ।
स०- एकश्च एकश्च तौ एकौ, एकौ च तौ हलाविति एकहलौ, तयो:-एकहलोः, एकहलोर्मध्य इति एकहलमध्य:, तस्मिन्-एकहल्ध्ये (एकशेषकर्मधारयगर्भितषष्ठीतत्पुरुषः) । अविद्यमान आदेश आदिर्यस्य स:-अनादेशादिः, तस्य-अनादेशादे: (बहुव्रीहि: ) ।
,
अनु० - अङ्गस्य, क्ङिति एत्, अभ्यासलोपः च इति चानुवर्तते । अन्वयः-अनादेशादेरङ्गस्य एकहलमध्येऽतः क्ङिति लिटि एद् अभ्यासलोपश्च ।
अर्थः-अनादेशादेः=आदेश आदिर्यस्य नास्ति तस्याङ्गस्य एकहलमध्ये = असहाययोर्हलोर्मध्ये वर्तमानस्याकारस्य किति क्ङिति च लिटि प्रत्यये परत एकारादेशो भवति, अभ्यासस्य च लोपो भवति ।
उदा० - तौ रेणतु:, ते रेणुः । तौ येमतु:, ते येमुः । तौ पेचतु:, ते चुः । तौ देतु:, ते देमुः ।
आर्यभाषाः अर्थ - (अनादेशादेः) जिसके आदि में कोई आदेश नहीं है उस (अङ्गस्य) अङ्ग के (एकहल्मध्ये) एक = असहाय (असंयुक्त) दो हलों के मध्य में विद्यमान ( अतः ) अकार को ( क्ङिति ) कित् और ङित् ( लिटि ) लिट् प्रत्यय परे होने पर ( एत् ) एकारादेश होता है (च) और (अभ्यासलोपः ) अभ्यास का लोप होता है।
उदा० - तौ रेणतुः । उन दोनों ने शब्द किया । ते रेणुः । उन सब ने शब्द किया । तौ येमतुः । उन दोनों ने रोका। ते येमुः । उन सब ने रोका। तौ पेचतुः । उन दोनों ने पकाया । ते पेचुः | उन सब ने पकाया । तौ देमतुः । उन दोनों ने उपशान्त किया । ते देमु: । उन सब ने उपशान्त किया ।
सिद्धि- (१) रेणतुः । रण्+लिट् । रण्+ल् । रण्+तस् । रण्+अतुस्। रण्-रण्+अतुस् । ०+रण्+अतुस् । रेण्+अतुस् । रेणतुस् । रेणतुः ।
यहां 'रण शब्दार्थः' (भ्वा०प०) धातु से परोक्षे लिट्' (३ 1 २ 1११५ ) से 'लिट्' प्रत्यय है । 'लिटि धातोरनभ्यासस्य' (६ 1१1८) से धातु को द्वित्व होता है। इस सूत्र से अनादेशादि 'रण' धातु के दो हलों के मध्य में विद्यमान अकार को कित् 'लिट्' प्रत्यय परे