SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ६६८ एकारादेश: पाणिनीय-अष्टाध्यायी-प्रवचनम् (४५) अत एकहलमध्येऽनादेशादेर्लिटि । १२० । प०वि०-अत: ६।१ एकहलमध्ये ७ । १ अनादेशादे: ६ । १ लिटि ७ । १ । स०- एकश्च एकश्च तौ एकौ, एकौ च तौ हलाविति एकहलौ, तयो:-एकहलोः, एकहलोर्मध्य इति एकहलमध्य:, तस्मिन्-एकहल्ध्ये (एकशेषकर्मधारयगर्भितषष्ठीतत्पुरुषः) । अविद्यमान आदेश आदिर्यस्य स:-अनादेशादिः, तस्य-अनादेशादे: (बहुव्रीहि: ) । , अनु० - अङ्गस्य, क्ङिति एत्, अभ्यासलोपः च इति चानुवर्तते । अन्वयः-अनादेशादेरङ्गस्य एकहलमध्येऽतः क्ङिति लिटि एद् अभ्यासलोपश्च । अर्थः-अनादेशादेः=आदेश आदिर्यस्य नास्ति तस्याङ्गस्य एकहलमध्ये = असहाययोर्हलोर्मध्ये वर्तमानस्याकारस्य किति क्ङिति च लिटि प्रत्यये परत एकारादेशो भवति, अभ्यासस्य च लोपो भवति । उदा० - तौ रेणतु:, ते रेणुः । तौ येमतु:, ते येमुः । तौ पेचतु:, ते चुः । तौ देतु:, ते देमुः । आर्यभाषाः अर्थ - (अनादेशादेः) जिसके आदि में कोई आदेश नहीं है उस (अङ्गस्य) अङ्ग के (एकहल्मध्ये) एक = असहाय (असंयुक्त) दो हलों के मध्य में विद्यमान ( अतः ) अकार को ( क्ङिति ) कित् और ङित् ( लिटि ) लिट् प्रत्यय परे होने पर ( एत् ) एकारादेश होता है (च) और (अभ्यासलोपः ) अभ्यास का लोप होता है। उदा० - तौ रेणतुः । उन दोनों ने शब्द किया । ते रेणुः । उन सब ने शब्द किया । तौ येमतुः । उन दोनों ने रोका। ते येमुः । उन सब ने रोका। तौ पेचतुः । उन दोनों ने पकाया । ते पेचुः | उन सब ने पकाया । तौ देमतुः । उन दोनों ने उपशान्त किया । ते देमु: । उन सब ने उपशान्त किया । सिद्धि- (१) रेणतुः । रण्+लिट् । रण्+ल् । रण्+तस् । रण्+अतुस्। रण्-रण्+अतुस् । ०+रण्+अतुस् । रेण्+अतुस् । रेणतुस् । रेणतुः । यहां 'रण शब्दार्थः' (भ्वा०प०) धातु से परोक्षे लिट्' (३ 1 २ 1११५ ) से 'लिट्' प्रत्यय है । 'लिटि धातोरनभ्यासस्य' (६ 1१1८) से धातु को द्वित्व होता है। इस सूत्र से अनादेशादि 'रण' धातु के दो हलों के मध्य में विद्यमान अकार को कित् 'लिट्' प्रत्यय परे
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy