Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्टाध्यायस्य चतुर्थः पादः
६५७ नित्यं लोपादेश:
(३३) नित्यं करोतेः।१०८। प०वि०-नित्यम् ११ करोते: ५।१। अनु०-अङ्गस्य, उत:, प्रत्ययात्, लोप:, म्वोरिति चानुवर्तते। अन्वय:-करोतेरगाद् उत: प्रत्ययस्य म्वोर्नित्यं लोपः।
अर्थ:-करोतेरङ्गात् परस्य उकार-प्रत्ययस्य मकारवकारादौ प्रत्यये परतो नित्यं लोपो भवति।
उदा०-आवां कुर्वः । वयं कुर्मः ।
आर्यभाषा: अर्थ-(करोते:) करोति-कृ (अङ्गात्) अङ्ग से उत्तर (उत:) उकार (प्रत्ययस्य) प्रत्यय को (म्वोः) मकारादि और वकारादि प्रत्यय परे होने पर (नित्यम्) सदा (लोप:) लोपादेश होता है।
उदा०-आवां कुर्व: । हम दोनों करते हैं। वयं कुर्मः । हम सब करते हैं।
सिद्धि-कुर्वः। कृ+लट् । कृ+। कृ+वस् । कृ+उ+वस् । कर+उ+वस् । कर+o+वस् । कुर्+वस् । कुर्वस् । कुर्वः ।
यहां 'डुकृञ् करणे' (तनाउ०) धातु से वर्तमाने लट्' (३।२।१२३) से लट्' प्रत्यय है। इस सूत्र से कृ' अंग से उत्तर वकारादि वस्' प्रत्यय परे होने पर 'उ' प्रत्यय का नित्य लोप होता है। ऐसे ही मकारादि मस्' प्रत्यय परे होने पर-कुर्मः । नित्यं लोपादेशः
(३४) ये च।१०६। प०वि०-ये ७१ च अव्ययपदम् । अनु०-अङ्गस्य, उत:, प्रत्ययात्, लोप:, नित्यम् इति चानुवर्तते। अन्वय:-करोतेरङ्गात् उत: प्रत्ययस्य ये च नित्यं लोप: ।
अर्थ:-करोतेरङ्गात् परस्य उकार-प्रत्ययस्य यकारादौ च प्रत्यये परतो नित्यं लोपो भवति।
उदा०-स कुर्यात् । तौ कुर्याताम्। ते कुर्युः ।
आर्यभाषा: अर्थ- (करोते:) करोति-कृ (अङ्गात्) अङ्ग से परे (उत:) उकार (प्रत्ययस्य) प्रत्यय को (ये) यकारादि प्रत्यय परे होने पर (च) भी (नित्यम्) सदा (लोप:) लोपादेश होता है।