Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः
५८१ आर्यभाषा: अर्थ-(अनुदात्तोपदेश०) उपदेश अवस्था में अनुदात्त, वनति और तनोति आदि (अङ्गस्य) अंगों के (अनुनासिकलोप:) अनुनासिक का लोप और (दीर्घ:) दीर्घ (च) भी (न) नहीं होता है (क्तिचि) क्तिच् प्रत्यय परे होने पर।
उदा०-(अनुदात्तापदेश) यम्-यन्तिः। उपरति। (वनति) वन्तिः । मांग। (तनोत्यादि) तन्-तन्तिः । गो-समूह।
सिद्धि-(१) यन्तिः । यम्+क्तिच् । यम्+ति। यन्+ति। यन्तिः ।
यहां यम उपरमें (भ्वा०प०) धातु से 'क्तिचक्तौ च संज्ञायाम् (३।३।७४) से क्तिच' प्रत्यय है। इस सूत्र से अनुदात्तोपदेश यम्' अंग के अनुनासिक का क्तिच्' प्रत्यय परे होने पर लोप नहीं होता है और अनुनासिकस्य क्विझलो: क्डिति (६।४।१५) से प्राप्त दीर्घ भी नहीं होता है।
(२) वन्तिः । वनु याचने' (त०आ०)।
(३) तन्तिः । 'तनु विस्तारे' (त०आ०) । अनुनासिक-लोपः
(४) गमः क्चौ ।४०। प०वि०-गम: ६१ क्वौ ७१। अनु०-अङ्गस्य, अनुनासिकलोप इति चानुवर्तते। अन्वय:-गमोऽङ्गस्यानुनासिकलोप: क्वौ। अर्थ:-गमोऽङ्गस्यानुनासिकस्य लोपो भवति, क्वौ प्रत्यये परत:। उदा०-अङ्गान् गच्छतीति-अङ्गगत् । कलिङ्गगत् ।
आर्यभाषा8 अर्थ-(गम:) गम् (अङ्गस्य) अंग के (अनुनासिकलोपः) अनुनासिक का लोप होता है (क्वौ) क्विप् प्रत्यय परे होने पर।
उदा०-अङ्गगत् । अंग देश में जानेवाला । कलिङ्गगत् । कलिंग देश में जानेवाला।
सिद्धि-अङ्गगत् । अङ्ग+गम्+क्विप्। अङ्ग+गम्+वि। अङ्ग+ग+वि । अङ्ग+ग तुक्+वि। अङ्ग+ग त्+० । अङ्गगत्+सु । अङ्गगत् ।
यहां अङ्ग उपपद गम्तृ गतौ' (भ्वा०प०) धातु से 'विप् च (३।२।७६) से क्विप्' प्रत्यय है। इस सूत्र से गम्' अंग को क्विप्' प्रत्यय परे होने पर अनुनासिक मकार का लोप होता है। तत्पश्चात् 'हस्वस्य पिति कृति तुक्' (६।१।७०) से 'तुक्' आगम होता है। ऐसे ही-कलिङ्गगत् ।