Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(३) अध्यगीष्ट । अधि + इङ्+लुङ् । अधि+गाङ्+ल् । अधि+अट्+गा+चिल+ल्। अधि+अ+गा+सिच्+त। अधि+अ+ग् ई+स्+त। अधि+अ+गी+ष्+ट। अध्यगीष्ट ।
६१४
यहां नित्य-अधिपूर्वक 'इङ् अध्ययने' (अदा०आ०) धातु से 'लुङ्' (३ 1 २ 1११०) से 'लुङ्' प्रत्यय है। 'विभाषा लुङ्लृङो:' (२/४/५०) से 'इङ्' के स्थान में 'गाङ्' आदेश होता है। इस सूत्र से आर्धधातुक, हलादि, ङित् सिच्' प्रत्यय परे होने पर 'गा' के अन्त्य आकार को ईकार आदेश होता है। 'गाङ्कुटादिभ्योऽञ्णिन्ङित् ' (२1१1१ ) से 'गाङ्' से परे सिच्' प्रत्यय ङिद्वत् होता है । 'आदेशप्रत्यययो:' ( ८1३1५९) से षत्व और 'ष्टुना ष्टुः' (८/४/४१) से तकार को टवर्ग टकार होता है।
विशेष- 'गामादाग्रहणेष्वविशेष:' इस परिभाषा से 'इङ्' के स्थान में विहित 'गाङ्' आदेश का भी ग्रहण किया जाता है। इस परिभाषा से 'माङ् माने शब्दे च' (जु०आ०) 'मा मानें' (अदा०प०) । 'गाङ् गतौं' (भ्वा०आ०) । ' शब्दे' (भ्वा०प०) । 'गा स्तुतौं' (जु०प०) । 'इणो गा लुङि' (२।४।४५) से 'इण्' के स्थान में विहित 'गा' आदेश का सामान्य रूप से ग्रहण किया जाता है।
ए-आदेशः
(२२) एर्लिङि । ६७ ।
प०वि०- ए : १ । १ लिङि ७ । १ ।
अनु० - अङ्गस्य, आर्धधातुके, घुमास्थागापाजहातिसाम् इति चानुवर्तते । अन्वयः-घुमास्थागापाजहातिसाम् अङ्गानाम् आर्धधातुके लिङि एः । अर्थ:-घु-संज्ञकानां मास्थागापाजहातिसां चाङ्गनाम् आर्धधातुके लिङि प्रत्यये परत एकारादेशो भवति ।
उदा०-(घुः) देयात्। (माः ) मेयात् । ( स्था: ) स्थेयात् । (गाः ) गेयात् । (पाः) पेयात् । ( जहाति : ) (हा } - हेयात् । (सा) अवसेयात् ।
आर्यभाषाः अर्थ-(घुमास्थागापाजहातिसाम् ) घु-संज्ञक और मा, स्था, गा, पा, जहाति (हा) तथा सा ( अङ्गस्य ) अङ्गों को (आर्धधातुके) आर्धधातुक (लिङि) लिङ् प्रत्यय परे होने पर (ए) एकारादेश होता है।
उदा०
(घु) देयात् । वह दान करे। (मा) मेयात् । वह नाप-तौल करे । (स्था) स्थेयात् । वह ठहरे। (गा) गेयात् । वह गान करे। (पा) पेयात् । वह पान करे । ( जहाति ) (हा } - हेयात् । वह त्याग करे । (सा) अवसेयात् । वह विराम करे।
सिद्धि-देयात्। दा+लिङ् । दा+ल् । दा+तिप् । दा+यासुट्+ति । दा+यास्+त् । द ए+या०+त्। देयात्।