Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
इकारादेश-विकल्पः
षष्ठाध्यायस्य चतुर्थः पादः
६१७
(२५) मयतेरिदन्यतरस्याम् ।७० ।
प०वि० - मयते : ६ । १ इत् १ । १ अन्यतरस्याम् अव्ययपदम् । अनु०-अङ्गस्य, आर्धधातुके, ल्यपि इति चानुवर्तते। अन्वयः-मयतेरङ्गस्य आर्धधातुके ल्यपि अन्यतरस्याम् इत् । अर्थः- मयतेरङ्गस्य आर्धधातुके ल्यपि प्रत्यये परतो विकल्पेन इकारादेशो भवति ।
उदा०- (मा) अपमित्य, अपमाय ।
आर्यभाषाः अर्थ- (मयते: ) मा (अङ्ग्ङ्गस्य) अङ्ग को (आर्धधातुके) आर्धधातुक (ल्यपि) ल्यप् प्रत्यय परे होने पर ( अन्यतरस्याम् ) विकल्प से ( इत्) इकारादेश होता है। - (मा) अपमित्य, अपमाय । विनिमय (बदला) करके ।
उदा०
सिद्धि - अपमित्य । अप+मा+क्त्वा । अप+मा+त्वा। अप+मा+ल्यप् । अप+म् इ+य । अप+मितुक्+य। अप+मित्+य । अपमित्य+सु । अपमित्य+0। अपमित्य।
अट्-आगमः
यहां अप-उपसर्गपूर्वक मैङ् प्रणिदाने' (भ्वा०आ०) धातु से 'उदीचां माङो व्यतीहारें (३।४।१९) से 'क्त्वा' प्रत्यय है । 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' (७ 1१1३७ ) से 'क्त्वा' को 'ल्यप्' आदेश है। इस सूत्र से आर्धधातुक 'ल्यप्' प्रत्यय परे होने पर 'मा' अङ्ग को इकारादेश होता है। 'ह्रस्वस्य पिति कृति तुं' (६ 1१1७०) से 'तुक्' आगम है। विकल्प - पक्ष में इकारादेश नहीं है- अपमाय ।
।। इति आर्धधातुकप्रकरणम् । ।
आगमप्रकरणम्
(१) लुङ्लङ्लृङ्क्ष्वडुदात्तः ।७१ ।
प०वि०
-लुङ्-लङ्-लृङ्क्षु ७ । ३ अट् १ । १ उदात्त: १ । १
स०-लुङ् च लङ् च लृङ् च ते लुङ्लङ्लृङ:, तेषु - लुङ्लङ्लृङ्क्षु (इतरेतरयोगद्वन्द्वः) ।
अनु० - अङ्गस्य इत्यनुवर्तते ।
अन्वयः-लुङ्लङ्लृङ्क्षु अङ्गस्य अट्, उदात्तः ।