SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ इकारादेश-विकल्पः षष्ठाध्यायस्य चतुर्थः पादः ६१७ (२५) मयतेरिदन्यतरस्याम् ।७० । प०वि० - मयते : ६ । १ इत् १ । १ अन्यतरस्याम् अव्ययपदम् । अनु०-अङ्गस्य, आर्धधातुके, ल्यपि इति चानुवर्तते। अन्वयः-मयतेरङ्गस्य आर्धधातुके ल्यपि अन्यतरस्याम् इत् । अर्थः- मयतेरङ्गस्य आर्धधातुके ल्यपि प्रत्यये परतो विकल्पेन इकारादेशो भवति । उदा०- (मा) अपमित्य, अपमाय । आर्यभाषाः अर्थ- (मयते: ) मा (अङ्ग्ङ्गस्य) अङ्ग को (आर्धधातुके) आर्धधातुक (ल्यपि) ल्यप् प्रत्यय परे होने पर ( अन्यतरस्याम् ) विकल्प से ( इत्) इकारादेश होता है। - (मा) अपमित्य, अपमाय । विनिमय (बदला) करके । उदा० सिद्धि - अपमित्य । अप+मा+क्त्वा । अप+मा+त्वा। अप+मा+ल्यप् । अप+म् इ+य । अप+मितुक्+य। अप+मित्+य । अपमित्य+सु । अपमित्य+0। अपमित्य। अट्-आगमः यहां अप-उपसर्गपूर्वक मैङ् प्रणिदाने' (भ्वा०आ०) धातु से 'उदीचां माङो व्यतीहारें (३।४।१९) से 'क्त्वा' प्रत्यय है । 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' (७ 1१1३७ ) से 'क्त्वा' को 'ल्यप्' आदेश है। इस सूत्र से आर्धधातुक 'ल्यप्' प्रत्यय परे होने पर 'मा' अङ्ग को इकारादेश होता है। 'ह्रस्वस्य पिति कृति तुं' (६ 1१1७०) से 'तुक्' आगम है। विकल्प - पक्ष में इकारादेश नहीं है- अपमाय । ।। इति आर्धधातुकप्रकरणम् । । आगमप्रकरणम् (१) लुङ्लङ्लृङ्क्ष्वडुदात्तः ।७१ । प०वि० -लुङ्-लङ्-लृङ्क्षु ७ । ३ अट् १ । १ उदात्त: १ । १ स०-लुङ् च लङ् च लृङ् च ते लुङ्लङ्लृङ:, तेषु - लुङ्लङ्लृङ्क्षु (इतरेतरयोगद्वन्द्वः) । अनु० - अङ्गस्य इत्यनुवर्तते । अन्वयः-लुङ्लङ्लृङ्क्षु अङ्गस्य अट्, उदात्तः ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy