Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः
६३३ यण-आदेशः
(६) वर्षाभ्वश्च।८४। प०वि०-वर्षाभ्व: ६।१ च अव्ययपदम् । अनु०-अङ्गस्य, अचि, यण, सुपि इति चानुवर्तते। अन्वय:-वर्षाभ्वोऽङ्गस्य च अचि सुपि यण् ।
अर्थ:-वर्षाभू-इत्येतस्याङ्गस्य च अजादौ सुपि प्रत्यये परतो यणादेशो भवति।
उदा०-वर्षाभ्वौ, वर्षाभ्वः।
आर्यभाषा: अर्थ-(वर्षाभ्व:) वर्षाभू इस (अङ्गस्य) अङ्ग को (च) भी (अचि) अजादि (सुपि) सुप् प्रत्यय परे होने पर (यण्) यण् आदेश होता है।
उदा०-वर्षाभ्वौ । दो वर्षाभू (मण्डूक-मेंढक)। वर्षाभ्वः । सब वर्षाभू।
सिद्धि-वर्षाभ्वौ । वर्षा+भू+क्विम् । वर्षा+भू+वि। वर्षा+भू+० । वर्षाभू+औ। वर्षाभ्व्+औ। वर्षाभ्वौ।
___ यहां वर्षा-उपपद भू सत्तायाम् (भ्वा०प०) धातु से 'अन्येभ्योऽपि दृश्यते (३।२।१७८) से 'क्विप्' प्रत्यय है। वरपृक्तस्य (६।१।६६) से 'क्विप्' का सर्वहारी लोप होता है। तत्पश्चात् वर्षाभू' शब्द से द्वित्व-विवक्षा में स्वौजस०' (४।१।२) से अजादि, सुप् औ' प्रत्यय करने पर इस सूत्र से यण् (व्) आदेश होता है। ऐसे ही जस्' प्रत्यय करने पर-वर्षाभ्वः । यहां 'न भूसुधियोः' (६।४।८५) से यण-आदेश का प्रतिषेध प्राप्त था, अत: यह उसका पुरस्तात् अपवाद है। यणादेश-प्रतिषेधः
(१०) न भूसुधियोः।८५। प०वि०-न अव्ययपदम्, भू-सुधियो: ६।२। स०-भूश्च सुधीश्च तौ भूसुधियौ, तयो:-भूसुधियोः (इतरेतरयोद्वन्द्वः)। अनु०-अगस्य, अचि, यण, सुपि इति चानुवर्तते। अन्वय:-भूसुधियोरङ्गयोरचि सुपि यण् न। अर्थ:-भू-सुधियोरङ्गयोरजादौ सुपि प्रत्यये परतो यणादेशो न भवति। उदा०-(भूः) प्रतिभुवौ, प्रतिभुव: । (सुधी:) सुधियौ, सुधियः ।
आर्यभाषा: अर्थ-(भूसुधियोः) भू और सुधी (अङ्गस्य) अगों को (अचि) अजादि (सुपि) सुप्-प्रत्यय परे होने पर (यण) यणादेश (न) नहीं होता है।