Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः
६२१
यहां 'वृञ् वरणें' (स्वा० उ० ) धातु से 'लुङ्' (३ । २ । ११०) से सामान्य भूतकाल अर्थ में 'लुङ्' प्रत्यय है। इस सूत्र से 'लुङ्' प्रत्यय परे होने पर छन्दविषय में अनजादि= हलादि अङ्ग (वृ) को 'आट्' आगम होता है। 'मन्त्रे घसरणश० ' (२।४।८) से च्लि' प्रत्यय के लि' का लुक्, 'सार्वधातुकार्धधातुकयोः (७।३।८४) से गुण और 'हल्डयाब्भ्यो दीर्घात् ०' (६ | १/६८) से 'तिप्' का लोप होता है।
(२) आनक् । नश्+लुङ् । आट्+नश्+ल्। आ+नश्+च्लि+ल्। आ+नश्+लि+तिप् । आ+नश्+०+ति । आ+नश्+त्। आ+नश्+०। आ+नक् । आनक् ।
यहां 'णश अदर्शने' (दि०प०) धातु से पूर्ववत् 'लुङ्' प्रत्यय है। इस सूत्र से 'लुङ्’ प्रत्यय परे होने पर छन्दविषय में अनजादि = हलादि अङ्ग (नश्) को आट् आगम है । पूर्ववत् लि' का लुक् और तिप्' का लोप होकर 'नशे' (८/२/६३) से कुत्व होता है।
(३) आयुनक् । युज्+लङ् । आट्+युज्+ल्। आ+युज् + तिप् । आ+यु श्नम् ज्+ति । आ+युनज्+त्। आयुनज्+0। आयुनग् । आयुनक् ।
यहां 'युजिर् योगें' (रुधा०प०) धातु से 'अनद्यतने लङ् ́ (३ 1 २ 1१११) से अनद्यतन भूतकाल अर्थ में 'लङ्' प्रत्यय है। इस सूत्र से 'लङ्' प्रत्यय परे होने पर छन्दविषय में अनजांदि=हलादि अङ्ग (युज्) को 'आट्' आगम होता है। 'रुधादिभ्यः श्नम्' (३1१1७८) से 'श्नम्' विकरण-प्रत्यय, 'हल्ङयाब्भ्यो दीर्घात्ο' (६/१/६८ ) से तिप्' का लोप, 'चो: कु:' ( ८1२1३०) से जकार को कुत्व गकार और 'वाऽवसाने' (८/४/५६) से च ककार होता है ।
उक्त प्रतिषेधः
(४) न माङ्योगे । ७४ ।
प०वि०-न अव्ययपदम्, माङ्योगे ७ । १ ।
स०-माङो योग इति माड्योग:, तस्मिन् माङ्योगे (षष्ठीतत्पुरुषः ) । अनु०-अङ्गस्य, लुङ्लङ्लृङ्क्षु इति चानुवर्तते ।
अन्वयः - लुङ्लङ्लृङ्क्षु माङ्योगेऽङ्गस्य यद् उक्तं तन्न । अर्थ:- लुङ्लङ्लृङ्क्षु प्रत्ययेषु परतो माङ्योगेऽङ्गस्य यद् उक्तं तन्न भवति । अट्-आटावागमौ न भवत इत्यर्थः ।
उदा०- (लुङ) मा भवान् कार्षीत् । मा भवान् हार्षीत् । मा भवान् ईक्षिष्ट । मा भवान् ईहिष्ट । (लङ् ) मा स्म करोत् । मा स्म हरत् । (लृङ् ) मा स्म भवान् ईक्षत । मा स्म भवान् ईहत ।